क्षिति

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षितिः, स्त्री, (क्षियति वसत्यस्याम् । क्षि + अधि- करणे क्तिन् ।) अस्या अपरा व्युत्पत्तिर्यथा, -- “महालये क्षयं याति क्षितिस्तेन प्रकीर्त्तिता । काश्यपी कश्यपस्येयमचला स्थिररूपतः” ॥ इति ब्रह्मवैवर्त्ते प्रकृतिखण्डे ७ अध्यायः ॥ पृथिवी । (यथा, मनौ ४ । २४१ । “मृतं शरीरमुत्सृज्य काष्ठलोष्ट्रसमं क्षितौ । विमुखा बान्धवा यान्ति धर्म्मस्तमनुगच्छति” ॥) वासः । क्षयः । इत्यमरः । ३ । ३ । ७० ॥ काल- भेदः । स तु प्रलयः । इति मेदिनी ॥ रोचना- नामगन्धद्रव्यम् । इति शब्दचन्द्रिका ॥ * ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षिति स्त्री।

भूमिः

समानार्थक:भू,भूमि,अचला,अनन्ता,रसा,विश्वम्भरा,स्थिरा,धरा,धरित्री,धरणि,क्षोणि,ज्या,काश्यपी,क्षिति,सर्वंसहा,वसुमती,वसुधा,उर्वी,वसुन्धरा,गोत्रा,कु,पृथिवी,पृथ्वी,क्ष्मा,अवनि,मेदिनी,मही,विपुला,गह्वरी,धात्री,गो,इला,कुम्भिनी,क्षमा,भूतधात्री,रत्नगर्भा,जगती,सागराम्बरा,इडा,भूत,इरा,रोदस्,रोदसी

2।1।2।2।7

भूर्भूमिरचलानन्ता रसा विश्वम्भरा स्थिरा। धरा धरित्री धरणिः क्षोणिर्ज्या काश्यपी क्षितिः॥

अवयव : भूरन्ध्रम्,मृद्

 : अतिनिम्नप्रदेशः, कुमुदयुक्तदेशः, सर्वसस्याढ्यभूमिः, निर्जलदेशः, हलाद्यकृष्टभूमिः, शरावत्याः_अवधेः_प्राग्दक्षिणदेशः, शरावत्याः_अवधेः_पश्चिमोत्तरदेशः, भारतस्य_पश्चिमसीमाप्रदेशः, भारतभूमेः_मध्यदेशः, विन्ध्यहिमाद्रिमध्यदेशः, नडाधिकदेशः, कुमुदबहुलदेशः, बहुवेदसदेशः, बालतृणबहुलदेशः, सपङ्कदेशः, जलाधिकदेशः, अश्मप्रायमृदधिकदेशः, वालुकाबहुलदेशः, सिकतायुक्तदेशः, नद्यम्बुभिः_सम्पन्नदेशः, वृष्ट्यम्बुभिः_सम्पन्नदेशः, स्वधर्मपरराजयुक्तदेशः, सामान्यराजयुक्तदेशः, नद्यादिसमीपभूमिः, पाषाणादिनिबद्धा_भूः, गृहरचनापरिच्छिन्नदेशः, गृहरचनावच्छिन्नवास्तुभूमिः, ग्रामादिसमीपदेशः, पर्वतः, मेखलाख्यपर्वतमध्यभागः, पर्वतसमभूभागः, अद्रेरधस्थोर्ध्वासन्नभूमिः, यागार्थं_संस्कृतभूमिः, स्वभूमिः, पर्वतादयः, विजनः, अश्वेन_दिनैकाक्रमणदेशः, भयङ्करयुद्धभूमिः, प्रेतभूमिः, यज्ञे_स्तावकद्विजावस्थानभूमिः, ऊषरदेशः, देशः, जन्मभूमिः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी

क्षिति स्त्री।

अपचयः

समानार्थक:क्षय,क्षिया,अपचिति,क्षिति,नाश

3।3।70।2।2

नदी नगर्योर्नागानां भोगवत्यथ सङ्गरे। सङ्गे सभायां समितिः क्षयवासावपि क्षिती॥

पदार्थ-विभागः : , क्रिया

क्षिति स्त्री।

वासः

समानार्थक:क्षिति

3।3।70।2।2

नदी नगर्योर्नागानां भोगवत्यथ सङ्गरे। सङ्गे सभायां समितिः क्षयवासावपि क्षिती॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, स्थानम्, मानवनिर्मितिः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षिति¦ स्त्री क्षि--निवासे आधारे क्तिन्।

१ भूमौ,
“निपीय यस्यक्षितिरक्षिणः कथाम्” नैष॰। भावे क्तिन्।

२ निवासेक्षि--क्षये भावे--क्तिन्।

३ क्षये, कर्त्तरि क्तिच्।

४ रोचना-ख्योगन्धद्रव्ये शब्दच॰

५ मनुष्ये निघ॰॥ ” इन्द्र! प्रराजसिक्षितीः” ऋ॰

८ ,

६ ,

२६
“क्षितोर्मनुष्यान्” भा॰!
“प्रजासुता नः क्षितीः करतमूर्ज्जयन्तीम्” ऋ॰

७ ,

६६ ,

२ ,
“ध्रुवासुक्षितिषु क्षियन्तः” ऋ॰

७ ,

८८ ,

७ ,
“पञ्च क्षितीर्मानुषीर्वोध-यन्ती”

७ ,

७९ ,

१ ।
“क्षितीर्हि सा” अथ॰

१२ ,

५ ,

१६ । क्षि क्षयेआधारे क्तिन्।

६ प्रलयकाले मेदि॰। क्षितिशब्दनिरुक्तिःब्रह्मवै॰ पु॰ प्रा॰ ख॰

७ अ॰।
“महालये क्षयं याति क्षिति-स्तेन प्रकीर्त्तिता”। अस्मिन्पक्षे कर्त्तरि क्तिच् इति भेदः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षिति¦ f. (-तिः)
1. The earth.
2. An abode, a dwelling, a house.
3. Loss, destruction, wane.
4. The period of the destruction of the universe.
5. A perfume, commonly called Rochana. E. क्षि to waste, to dwell, &c, क्तिन् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षितिः [kṣitiḥ], f. [क्षि निवासे आधारे क्तिन्]

The earth, soil of the earth; Mb.4.

A dwelling, an abode, a house; तं भक्तिभावो$भ्यगृणादसत्वरं परिश्रुतोरुश्रवसं ध्रुवक्षितिः Bhāg.4.9.5.

Loss, destruction.

The end of the world.

Wane.

A man (Ved.)

Prosperity; क्षिते रोहः प्रवहः शश्वदेव Mb.13.76.1.

Number 'one'; Bij.-Comp. -अदितिः an epithet of Devakī, mother of Kṛiṣṇa. -ईशः, -ईश्वरः a king; R.1.5; तदाननं मृत्सुरभि- क्षितीक्षरो रहस्युपाघ्नाय न तृप्तिमाययौ 3.3;11.1. -कणः dust.-कम्पः an earth-quake. -क्षित् m. a king, prince; Śi.13.4.

जः, रुहः, सुतः a tree; गिरिप्रकाशान् क्षिति- जान् भञ्जेयमनिलो यथा Mb.7.197.19.

an earth worm.

the planet Mars.

N. of the demon Naraka killed by Viṣṇu. Śi.8.15. (-जम्) the horizon. (-जा) an epithet of Sītā. -तलम् the surface of the earth. उत्खातं निधिशङ्कया क्षितितलं ध्माता गिरेर्धातवः Bh.3.4. -त्राणम् protection of the earth (a duty of क्षत्रिय caste). -देवः, -सुरः a Brāhmaṇa; Bhāg.3.1.12. -धरः a mountain; क्षितिधरपतिकन्यामाददानः करेण Ku.7.94. -धेनुः earth considered as a milchcow; राजन्दुधुक्षसि यदि क्षितिधेनुमेतां तेनाद्य वत्समिव लोकममुं पुषाण Bh.2.46. -नाथः, -पः, -पतिः, -पालः, भुज् m., -रक्षिन् m. a king, sovereign; R.2.51, 6.76,6.86,7.3,9.75; यः संमानं सदा धत्ते भृत्यानां क्षितिपो$- धिकम् Pt.

पुत्रः the planet Mars.

the demon Naraka. -प्रतिष्ठ a. dwelling on the earth. -भृत् m.

a mountain; सर्वक्षितिभृतां नाथ V.4.27; (where it means 'a king' also); Ki.5.2; Ṛs.6.26.

a king.-मण्डलम् the globe. -रन्ध्रम् a ditch, hollow. -वर्धनःm. a corpse, dead body. करोमि क्षितिवर्धनम् Bk. -वृत्तिः f. 'the course of the earth, patient behaviour. -व्युदासः a cave within the earth, an underground hole.-संक्रन्दनः (= क्षितीन्द्रः, a king); Śāhendra.2.1.-स्पृश् an inhabitant of the earth (मानुष); इति चोपनतां क्षितिस्पृशं कृतवानासुरपुष्पदर्शनात् R.8.81.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षिति f. dominion (Comm.) MBh. xiii , 76 , 10.

क्षिति f. an abode , dwelling , habitation , house(See. also उरु-and सु-क्षिति, ध्रुव.) RV.

क्षिति f. ( Naigh. i , 1 ) the earth , soil of the earth Mn. MBh. R. etc.

क्षिति f. the number " one " Bi1jag.

क्षिति f. ( अयस्)settlements , colonies , races of men , nations (of which five are named ; See. कृष्टि) RV.

क्षिति f. (said of the families of the gods) iii , 20 , 4

क्षिति f. estates Ra1jat. v , 109 (See. उरु-and सु-क्षिति, धारयत्-, ध्रुव-, भव-, रण-, समर-.)

क्षिति f. wane , perishing , ruin , destruction AV.

क्षिति f. the period of the destruction of the universe , end of the world L. (See. अ-, असुर-.)

क्षिति 3.

क्षिति See. 1. 2. and 4. क्षि.

क्षिति m. N. of a man Pravar.

क्षिति f. a sort of yellow pigment L.

क्षिति f. a sort of base metal

क्षिति f. = क्षिति-क्षम( s.v. 2. क्षिति) Gal.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a secondary divinity. भा. IV. १४. २६.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Kṣiti is in the Rigveda[१] a regular word for ‘dwelling,’ and in particular the kṣitir dhruvā, ‘the secure dwelling,’ is mentioned[२] in a context that shows it, to be equivalent to the Vṛjana or Grāma regarded as a stronghold. From this sense is developed that of the peoples occupying the settlements,[३] and in particular the five peoples[४] (for whom see Pañca Janāsaḥ).

  1. i. 65, 3;
    iii. 13, 4;
    v. 37. 4, etc.
  2. i. 73, 4 (cf. 2);
    vii. 88, 7. See Zimmer, Altindisches Leben, 142.
  3. Rv. iii. 38, 1;
    iv. 24, 4;
    38, 5;
    v. 1, 10, etc.
  4. i. 7, 9;
    176, 3;
    v. 35, 2;
    vi. 46, 7;
    vii. 75, 4;
    79, 1.
"https://sa.wiktionary.org/w/index.php?title=क्षिति&oldid=497971" इत्यस्माद् प्रतिप्राप्तम्