वृजन

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वृजनम्, क्ली, (वृज + “कॄपॄवृजीति ।” उणा० २ । ८१ । इति क्युः ।) पापम् । इत्युणादिकोषः ॥ आका- शम् । इति सिद्धान्तकौमुद्यामुणादिवृत्तिः ॥ निराकरणम् । इति संक्षिप्तसारोणादिवृत्तिः ॥ (संग्रामः । यथा, ऋग्वेदे । १ । ६३ । ३ । “त्वं शुष्णं वृजने पृक्षे ॥” “वृजन इत्यादीनि त्रीणि संग्रामनामानि अत्र पूर्व्वे विशेषणे वृजने वर्ज्जनयुक्ते संग्रामे हि वीराः पुरुषा वर्ज्ज्यन्ते हिंस्यन्ते ।” इति तद्भाष्ये सासणः ॥ बलम् । इति निघण्टुः । २ । ९ ॥ यथा, ऋग्वेदे । १ । १६६ । १५ । “विद्यामेषं वृजनं जीरदानुम् ।” “वृजनं बलम् ।” इति तद्भाष्ये सायणः ॥ प्राणिजातम् । यथा, ऋग्वेदे । १ । ४८ । ५ । “जरयन्ती वृजनं पद्वदीयते ।” “वृजनं गमनशीलं जङ्गमं प्राणिजातं जर- यन्ती *** वृजनं वृजी वर्जने । वर्ज्यते इति वृजनं प्राणिजातम् । कॄ पॄ वृजिमन्दिनिधा- ञ्भ्यः क्युरिति क्युप्रत्ययः । कित्त्वाल्लघपधगुणा- भावः योरनादेशे प्रत्ययस्वरः ।” इति तद्भाष्ये सायणः ॥)

वृजनः, पुं, (वृज + क्युः ।) केशः । कुटिले, त्रि । इत्युणादिकोषः ॥ (वाधके च त्रि । यथा, ऋग्वेदे । ६ । ३५ । ५ । “तमानूनं वृजनमन्यथा चिच्छूरो ।” “वृजनं बाधकम् ।” इति तद्भाष्ये सायणः ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वृजन¦ न॰ वृज्यतेऽत्र वृज--क्यु।

१ पापे उणादि॰

२ आकाशेसि॰ कौ॰।

३ केशे पु॰

४ कुटिले त्रि॰ उणादि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वृजन¦ mfn. (-नः-ना-नं) Crooked. n. (-नं)
1. Sin.
2. Sky, atmosphere.
3. A [Page683-b+ 60] field cleared for pasture. m. (-नः) Hair. E. वृज् to quit, &c., Una4di aff. क्यु |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वृजन [vṛjana], [वृजेः क्युः Uṇ.3.77] a.

Crooked.

Ved. Strong.

Ved. Moving.

(Hence) Perishable, transient.

नः Hair.

Curled hair.

नम् Sin.

A calamity.

Sky.

An enclosed piece of ground, an enclosure; especially a field cleared for pasture or agriculture.

Energy, strength.

A battle, fight.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वृजन n. (once वृज्)an enclosure , cleared or fenced or fortified place ( esp. " sacrificial enclosure " ; but also " pasture or camping ground , settlement , town or village and its inhabitants ") RV.

वृजन n. crookedness , wickedness , deceit , wile , intrigue ib.

वृजन n. = बल, strength Naigh. ii , 9

वृजन n. the sky , atmosphere L.

वृजन n. = निराकरणL.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Vṛjana, according to Roth,[१] denotes in several passages of the Rigveda[२] the ‘settlement’ or ‘village,’ the German ‘Mark’ and its inhabitants. Zimmer,[३] accepting this view, sees in Vṛjana the ‘secure abode’ (kṣiti dhruvā) where the clan lives,[४] the clan itself as a village community (like Grāma), and the clan in war.[५] Geldner,[६] on the other hand, takes the literal sense of Vṛjana ṭo be ‘net,’ developing all the other senses from that idea, but the traditional view seems more natural.

  1. St. Petersburg Dictionary, s.v. 2.
  2. i. 51, 15, 73, 2;
    91, 21;
    105, 19;
    128, 7;
    165, 15;
    166, 14, etc.
  3. Altindisches Leben, 142, 159, 161.
  4. Rv. i. 51, 15;
    73, 2 (cf. i. 73, 4).
  5. Rv. vii. 32, 27;
    x. 42, 10.
  6. Vedische Studien, 1, 139 et seq.
"https://sa.wiktionary.org/w/index.php?title=वृजन&oldid=474630" इत्यस्माद् प्रतिप्राप्तम्