क्षीरम्

विकिशब्दकोशः तः
गोक्षीरम्

संस्कृतम्[सम्पाद्यताम्]

  • क्षीरं, दुग्धं, पयस्, ऊधस्य, जीवनं, जिवनार्हं, दोहजं, पुंसवनं, बालसात्म्यं, प्रस्रवणं, मरीसं, सरं, सोमजं, सोमरसोद्भवं, स्तन्यम्।


नामः[सम्पाद्यताम्]

  • क्षीरं नाम आहारपदार्थः प्रायः जगति सर्वत्र अस्ति। परिपूर्णः आहारः। अतः क्षीरं नाम दुग्धम्।
  • दुग्धम्
  • पयः

अनुवादाः[सम्पाद्यताम्]

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--one of the eight सौभाग्यम्. M. ६०. 9 and २७.

"https://sa.wiktionary.org/w/index.php?title=क्षीरम्&oldid=506668" इत्यस्माद् प्रतिप्राप्तम्