विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ख, खकारः । स तु व्यञ्जनद्वितीयवर्णः । अस्यो- च्चारणस्थानं कण्ठः । (यथा, सिद्धान्तकौमु- द्याम् । “अ-कु-ह-विसर्ज्जनीयानां कण्ठः ।” इति । शिक्षाग्रन्थे तु अस्य जिह्वामूलीयत्वमुक्तम् । यथा, -- “जिह्वामूले तु कुः प्रोक्तः ।” इति । परं जिह्वामूलीयस्यापि कण्ठमूलोच्चारणपर- त्वात् न दोषाय एव ॥) यथा, कामधेनुतन्त्रे । “खकारं परमाश्चर्य्यं शङ्खकुन्दसमप्रभम् । कोणत्रययुतं शून्यं बिन्दुत्रयसमन्वितम् ॥ गुणत्रययुतं देवि ! पञ्चदेवमयं सदा । त्रिशक्तिसंयुतं वर्णं खकारं प्रणमाम्यहम् ॥” तस्योत्पत्तिर्यथा, प्रपञ्चसारे । “स सर्गः श्लेषितः कण्ठे वायुना कादिमीरयेत् । वर्गस्पर्शनमात्रेण कं स्वरस्पर्शनात्तु खम् ॥” (वङ्गाक्षरैः) तस्य लेखनप्रकारादिर्यथा, -- “शिवरूपा वामरेखा दक्षरेखा प्रजापतिः । अधोरेखा विष्णुरूपा साक्षाद्ब्रह्मस्वरूपिणी ॥ वामाद्वामगता रेखा वह्रिरूपा च सा स्मृता । मात्रा कुण्डलिनी साक्षात् खकारः पञ्चदैवतः ॥ ध्यानमस्याः प्रवक्ष्यामि शृणुष्व कमलानने ! । बन्धूकपुष्पसङ्काशां रत्नालङ्कारभूषिताम् ॥ वराभयकरीं नित्यामीषद्धास्यमुखीं पराम् । एवं ध्यात्वा ब्रह्मरूपां तन्मन्त्रं दशधा जपेत् ॥” इति वर्णोद्धारतन्त्रम् ॥ * ॥ तस्य नामानि यथा, नानातन्त्रेषु, -- “खः प्रचण्डः कामरूपी ऋद्धिर्वह्निः सरस्वती । आकाशमिन्द्रियं दुर्गा चण्डीशस्तापिनी गुरुः ॥ शिखण्डी दन्तजातीशः कफोणिर्गरुतो यदि । शून्यं कपाली कल्याणी सूर्पकर्णीऽजरामरः । शुभ्राग्नेया चण्डलिङ्गो जना व्यङ्गारखड्गकौ ॥”

खम्, क्ली, (खर्व्वति मनोऽस्मिन् खन्यते क्षुभ्यते मनोऽनेन वा । खर्व्व गतौ, खन दारणे वा अन्येभ्योपीति डः ।) इन्द्रियम् । (यथा, मनौ । २ । ६० । “त्रिराचामेदपः पूर्ब्बं द्विः प्रमृज्यात् ततो मुखम् । खानि चैव स्पृशेदद्भिरात्मानं शिर एव च ॥”) पुरम् । क्षेत्रम् । शून्यम् । (यथा, महाभारते । १ । ८८ । ७ । “पतस्युदीर्णाम्बुधरान्धकारात् खात् खेचराणां प्रवरो यथार्कः ॥”) बिन्दुः । (यथा, लीलावत्यां क्षेत्रव्यवहारे । “वेदाग्निवाणखाश्वैश्च खखाभ्राभ्ररसैः क्रमात् ॥”) आकाशम् । (यथा, मनौ । १२ । १२० । “खं सन्निवेशयेत् खेषु चेष्टनस्पर्शनेऽनिलम् ॥” “खं वाह्याकाशं खेषु उदराद्यवछिन्नशरीरा- काशेषु ।” इति कुल्लूकभट्टः ॥) संवेदनम् । देव- लोकः । शर्म्म । इति मेदिनी । खे । १ ॥ लग्नात् दशमराशिः । इति दीपिका ॥ (यथा, जातक- प्रकरणे । “तनुनिधनखभेशाः केन्द्रकोणे त्रिलाभे ॥”) अभ्रकम् । इति राजनिर्घण्टः ॥ (शब्दतन्मात्रम् । यथा, मण्डूकोपनिषदि । “एतस्माज्जायते प्राणो मनः सर्व्वेन्द्रियाणि च । खं वायुर्ज्योतिरापः पृथ्वी सर्व्वस्य धारिणी ॥” चिदानन्दमयब्रह्माकाशम् । यथा, छान्दोग्योप- निषदि “कं ब्रह्म खं ब्रह्म यदेव कं तदेव खं गङ्काकारो वै पुरुषो घकारो घोषयंस्तथा ॥” छिद्रम् । यथा भागवते । ७ । १२ । २५ । “खे खानि वायौ निःश्वासांस्तेजस्युष्माणमात्म- वान् ॥”)

खः, पुं, (खर्व्वयति स्वरश्मिभिरिति । खर्व्व + अन्त- र्भूतणिच् + डः ।) सूर्य्यः । इति हेमचन्द्रः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ख नपुं।

आकाशः

समानार्थक:द्यो,दिव्,अभ्र,व्योमन्,पुष्कर,अम्बर,नभस्,अन्तरिक्ष,गगन,अनन्त,सुरवर्त्मन्,ख,वियत्,विष्णुपद,आकाश,विहायस्,विहायस्,नाक,द्यु,अव्यय,तारापथ,अन्तरिक्ष,मेघाध्वन्,महाबिल,शकुन,गगन,कीलाल,रोदस्,रोदसी

1।2।1।2।6

द्योदिवौ द्वे स्त्रियामभ्रं व्योम पुष्करमम्बरम्. नभोऽन्तरिक्षं गगनमनन्तं सुरवर्त्म खम्. वियद्विष्णुपदं वा तु पुंस्याकाशविहायसी। विहायसोऽपि नाकोऽपि द्युरपि स्यात्तदव्ययम्. तारापथोऽन्तरिक्षं च मेघाध्वा च महाबिलम्. विहायाः शकुने पुंसि गगने पुन्नपुंसकम्.।

पदार्थ-विभागः : , द्रव्यम्, आकाशः

ख नपुं।

चक्षुरादीन्द्रियम्

समानार्थक:हृषीक,विषयी,इन्द्रिय,ख

3।3।18।2।2

मयूखस्त्विट्करज्वालास्वलिबाणौ शिलीमुखौ। शङ्खो निधौ ललटास्थ्निकम्बौ न स्त्रीन्द्रियेऽपि खम्.।

 : पाय्वादीन्द्रियम्, मनोनेत्रादीन्द्रियम्, चर्मः, नासिका, जिह्वा, नेत्रम्, कर्णः, इन्द्रियम्

पदार्थ-विभागः : इन्द्रियम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


¦ पु॰ खर्व्व--खन--बा॰ ड।

१ सूर्य्ये हेमच॰।

२ इन्द्रिये

३ पुरे

४ क्षेत्रे

५ शून्ये

६ विन्दौ

७ आकाशे

८ संवेदने

९ स्वर्गे

१० कर्मणि च न॰ मेदि॰।

११ लग्नात् दशमे स्थानेज्यो॰ त॰।
“आरे खस्थे चतुष्पाद्भ्योभयम्” नीलक॰।
“तनुनिधनखभेशाः केन्द्रकोणे त्रिलाभे” जातकप॰।

१२ सुखे हेमच॰।

१३ अभ्रके (आव) उपधातुभेदेराजनि॰।
“तत्रेन्द्रिये
“ऊर्द्धं नाभेर्यानि खानितानि मेध्यानि सर्वशः” मनुः। आकाशे
“नश्यतीषुर्यथाविद्धः खे विद्धमनुविध्यतः” मनुः खं
“वायुर्ज्वलनोजलंक्षितिरिति त्रैलोक्यमुन्मीलति” प्रबो॰।
“एतस्माज्जायते-खं वायुर्ज्योतिरापश्च” श्रुतिः।
“यावत् गिरः खेमरुतां चरन्ति” कुमा॰

१४ परमानन्दस्वरूपे ब्रह्माकाशे।
“कं ब्रह्म खं ब्रह्मः” यदेव कं तदेव खम्” इति च छा॰ उ॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ख¦ The second consonant of the Deva Nagari alphabet, being the aspirate of the proceding; it is written in the Roman character K'h.

ख¦ n. (-खं)
1. Heaven.
2. Sky or ether.
3. An organ of sense.
4. Know- ledge.
5. Happiness, pleasure.
6. vacuity.
7. A dot, a cypher.
8. A city, a field.
9. Action.
10. Auspiciousness.
11. Tale.
12. The tenth constellation from any given one, or the sun's entrance in- to it.
13. Brahma the supreme spirit. m. (-खः) A name of the sun. E. खन् to dig, to penetrate, affix ड। [Page221-a+ 60]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खः [khḥ], The sun.

खम् The sky; खं केशवो$पर इवाक्रमितुं प्रवृत्तः Mk.5.2; यावद्गिरः खे मरुतां चरन्ति Ku.3.72; Me.9.

Heaven.

Organ of sense; पराञ्चि खानि व्यतृणत्स्वयंभूस्तमात्पराङ् पश्यति नान्तरात्मन् Kaṭh.2.1.1.

A city.

A field.

A cypher.

A dot, an anusvāra.

A cavity, an aperture, hollow, hole; नश्यतीषुर्यथा विद्धः खे विद्धमनुविध्यतः Ms.9.43.

An aperture of the human body; (of which there are 9, i. e. the mouth, the two ears, the two eyes, the two nostrils, and the organs of excretion and generation); खानि चैव स्पृशेदद्भिः Ms.2.6,53;4.144; Y.1.2; cf. Ku.3.5.

A wound.

Happiness, pleasure.

Tale.

Action.

Knowledge.

Brahman.

The glottis (in anatomy).

The tenth mansion from any given constellation or the sun's entrance into it.

खा A well, fountain.

A river.

Pārvatī.

The earth.

Lakṣmi.

The speech; cf. खोमा क्ष्मा कमला च गीः Enm. -Comp. -अटः (खे$टः)

Rāhu, the ascending node. -आपगा an epithet of the Ganges.

उल्कः, खोल्कः a meteor.

N. of the sun. ˚आदित्यः a form of the sun. -उल्मुकः the planet Mars. -कामिनी N. of Durgā. -कुन्तलः N. of Śiva.-ग a. [खे आकाशे गच्छति गम्-ड] moving in the air; आरुह्यतामयं शीघ्रं खगो रत्नविभूषितः Rām.3.42.7.

(गः) a bird; अधुनीत खगः स नैकधा तनुम् N.2.2; Ms.12.63.

air, wind; तमांसीव यथा सूर्यो वृक्षानग्निर्घनान्खगः Mb.

a planet; e. g. आपोक्लिमे यदि खगाः स किलेन्दुवारः Tv.

a grass-hopper.

a deity.

an arrow; आशीविषाभान् खगमान् प्रमुञ्चन् Mb.8.67.2. ˚अधिपः an epithet of Garuḍa; हर्षयन्विबुधानीकमारुरोह खगाधिपम् Bhāg.8. 4.26. ˚अन्तकः a hawk, falcon. ˚अभिरामः an epithet of Śiva. ˚आसनः

the eastern mountain on which the sun rises.

an epithet of Viṣṇu. ˚इन्द्रः, ˚ईश्वरः, ˚पतिः epithets of Garuḍa ज्ञानेन वैयासकिशद्वितेन भेजे खगेन्द्रध्वजपादमूलम् Bhāg. ˚वती f. the earth. ˚स्थानम्

the hollow of a tree.

a bird's nest. -गङ्गा celestial Gaṅgā.-गतिः f.

flight in the air.

the motion of a planet.

a metre of 4 x 16 syllables. -गम a. moving in the air, flying (as the Gandharvas or missile weapons). (-मः) a bird. -(खे)गमनः a kind of gallinule. -गुण a. having a cypher as a multiplier. -गोलः the celestial sphere. ˚विद्या astronomy. -चमसः the moon. -चर a. flying, moving in the air. (-रः) or

खेचरः a bird.

a cloud.

the wind.

a demon.

an aerial spirit.

a Gandharva or Vidyādhara खचरनगरकल्पं कल्पितं शास्त्रदृष्ट्या Mb.7.7.54; दिव्यस्रग्वस्त्रसन्नाहाः कलत्रैः खेचरा इव Bhāg.1.82.9.

a planet. (hence the number 'nine').

mercury or quicksilver.

a sign of the zodiac. (-री i. e. खेचरी)

a semi-divine female able to fly.

an epithet of Durgā.

The magical power of flying (सिद्धि); एवं सखीभिरुक्ताहं खेचरी- सिद्धिलोलुभा Ks.2.15.

a particular मुद्रा or position of fingers. -चारिन् a. moving in the air. (-m.) an epithet of Skanda. -जलम् 'sky-water', dew, rain, frost &c. -ज्योतिस् m. a firefly.

तमालः a cloud.

smoke. -तिलकः the sun,

द्योतः a firefly; खद्योतालीविलसितनिभां विद्युदुन्मेषदृष्टिम् Me.83.

the sun.-द्योतनः the sun. -धूपः a rocket; मुमुचुः खधूपान् Bk.3.5.-परागः darkness. -पुष्पम् 'sky-flower', used figuratively to denote anything impossible, an impossibility; cf. the four impossibilities stated in this verse: मृगतृष्णाम्भसि स्नातः शशशृङ्गधनुर्धरः । एष वन्ध्यासुतो याति खपुष्पकृतशेखरः Subhāṣ. -बाष्पः dew, frost. -भ्रमः a planet. -भ्रान्तिः a falcon. -मणिः 'the jewel of the sky', the sun.-मीलनम् sleepiness, lassitude. -मूर्तिः an epithet of Śiva; a celestial body or person; Ms.2.82. -वारि n. rain-water, dew &c. -बाष्पः snow, hoar-frost. -शय (also खेशय) a. resting or dwelling in the air. -शरीरम् a celestial body. -श्वासः wind, air. -समुत्थ, -संभव a. produced in the sky, ethereal. -सिन्धुः the moon. -सूचि See under that word. -स्तनी the earth. -स्फटिकम् the sun or moon gem. -हर a. having a cypher for its denominator.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ख the second consonant of the alphabet (being the aspirate of the preceding consonant ; often in MSS. and Inscr. confounded with ष).

ख m. the sun L.

ख n. ( खन्)a cavity , hollow , cave , cavern , aperture RV.

ख n. an aperture of the human body (of which there are nine , viz. the mouth , the two ears , the two eyes , the two nostrils , and the organs of excretion and generation) AV. xiv , 2 , 1 and 6 Pra1t. Kat2hUp. Gaut. Mn. etc.

ख n. (hence) an organ of sense BhP. viii , 3 , 23

ख n. (in anat. ) the glottis W.

ख n. " the hole made by an arrow " , wound Mn. ix , 43

ख n. the hole in the nave of a wheel through which the axis runs RV. S3Br. xiv

ख n. vacuity , empty space , air , ether , sky S3Br. xiv Pras3nUp. Mn. xii , 120 etc.

ख n. heaven L.

ख n. ब्रह्म(the Supreme Spirit) W.

ख n. (in arithm. ) a cypher Su1ryas. Sa1h.

ख n. the अनुस्वारrepresented by a circle( बिन्दु) L.

ख n. N. of the tenth astrological mansion VarBr2.

ख n. talc L.

ख n. a city L.

ख n. a field L.

ख n. happiness (a meaning derived fr. सु-ख, दुः-ख) L.

ख n. action L.

ख n. understanding L.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।



khaga ............................................ p14
khaḍgasādhana ............................ p179
khaśa ............................................ p720
khaśika ........................................ p720
khāṇḍava ...................................... p322
khāṇḍavadāha .............................. p180
khāṇḍavaprastha ........................ p525

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।



khaga ............................................ p14
khaḍgasādhana ............................ p179
khaśa ............................................ p720
khaśika ........................................ p720
khāṇḍava ...................................... p322
khāṇḍavadāha .............................. p180
khāṇḍavaprastha ........................ p525

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Kha denotes in the Rigveda[१] and later[२] the hole in the nave of the wheel in which the axle is inserted. There was a difference, it seems, in the size of the hole in the wheel of a cart (Anas) and of a chariot (Ratha).[३] See also 1. Yuga.

  1. Rv. viii. 77, 3;
    91, 7;
    x. 156, 3, where only the Kha is referred to.

    Cf. the adjective su-kha, ‘having a good axle-hole,’ ‘running easily’;
    later, ‘agreeable.’
  2. Bṛhadāraṇyaka Upaniṣad, v. 12, 1 (Mādhyaṃdina;
    v. 10, 1 Kāṇva).
  3. Jaiminīya Upaniṣad Brāhmaṇa, 1, 3, 6;
    Geldner, Vedische Studien, 2, 333.

    Cf. Zimmer, Altindisches Leben, 247.
"https://sa.wiktionary.org/w/index.php?title=ख&oldid=507768" इत्यस्माद् प्रतिप्राप्तम्