खनित्र

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खनित्रम्, क्ली, (खन् + “अर्त्तिलूधूसूखनेति ।” । ३ । २ । १८४ । इत्र ।) अस्त्रविशेषः । खन्ता इति भाषा । तत्पर्य्यायः । अघदारणम् । इत्यमरः । २ । ९ । १२ ॥ (“तथाहि भागवते । ७ । २ । १५ । “केचित् खनित्रैर्बिभिदुः सेतुप्राकारगोपुरान् ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खनित्र नपुं।

खननाद्यर्थायुधम्

समानार्थक:खनित्र,अवदारण

2।9।12।2।4

लोष्टानि लेष्टवः पुंसि कोटिशो लोष्टभेदनः । प्राजनं तोदनं तोत्रं खनित्रमवदारणे॥

पदार्थ-विभागः : उपकरणम्,आयुधम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खनित्र¦ न॰ खन--इत्र। (खोन्ता) अस्त्रभेदे।
“यथा खनन्खनित्रेण नरोवार्य्यधिगच्छति” मनुः। स्वार्थे कतत्रार्थे हारा॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खनित्र¦ n. (-त्रं) A spade or hoe. E. खन् to dig, इत्रच् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खनित्रम् [khanitram], [खन्-इत्र P.III.2.184] A spade, hoe, a pick-axe; अगस्त्यः खनमानः खनित्रैः Rv.1.179.6.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खनित्र n. ( Pa1n2. 3-2 , 184 ) an instrument for digging , spade , shovel RV. i , 179 , 6 Ta1n2d2yaBr. La1t2y. Mn. etc.

खनित्र m. N. of a prince VP. BhP. ix , 2 , 24 Ma1rkP. cxviii , 9 and 20.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--the son of Pramati, (प्रजापति-वि। प्।) and father of चाक्षुष (क्षुप-वा। प्।) (चक्षुष-वि। प्।). भा. IX. 2. २४; वा. ८६. 5; Vi. IV. 1. २४.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Khanitra, a ‘shovel’ or ‘spade’ for digging, is mentioned in the Rigveda[१] and later.[२]

  1. i. 179, 6 (possibly metaphorical: see Oldenberg. Ṛgveda-Noten, 1, 172;
    the passage is obscure).
  2. Lāṭyāyana Śrauta Sūtra, viii. 2, 4, etc.
"https://sa.wiktionary.org/w/index.php?title=खनित्र&oldid=473310" इत्यस्माद् प्रतिप्राप्तम्