खर्गला

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खर्गला f. an owl or any similar night-bird RV. vii , 104 , 17 Kaus3. (See. खृग्.)

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Khargalā is an ‘owl’ or other nocturnal bird mentioned in one passage of the Rigveda.[१]

  1. vii. 104, 17. Cf. Kauśika Sūtra, 107;
    Zimmer, Altindisches Leben, 93.
"https://sa.wiktionary.org/w/index.php?title=खर्गला&oldid=473313" इत्यस्माद् प्रतिप्राप्तम्