खल

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खल, क्षलजार्थे । इति कंविकल्पद्रुमः ॥ (भ्वां-परं- अकं-सेट् ।) क्षलजार्थश्चालचयौ । चालश्चेह स्खलनम् । खलति खलो धर्म्मात् । इति दुर्गा- दासः ॥

खलम्, क्ली, (खल् + अच् ।) भूः । स्थानम् । कल्कः । इति मेदिनी । खलाधानम् । इति हेमचन्द्रः ॥ धान्यमाडिवार खामार इति भाषा ॥ (यथा, मनुः । ११ । १७ । “खलात् क्षेत्रादगाराद्बा यतो वाऽप्युपलभ्यते ॥”)

खलः, पुं, (खल् + अच्) सूर्य्यः । इति भूरि- प्रयोगः ॥ तमालवृक्षः । इति शब्दचन्द्रिका ॥ धत्तूरवृक्षः । इति राजनिर्घण्टः ॥ (प्रवाहिका- रोगे भेषजादिविहितपथ्यविशेषः । यथा, चिकित्सास्थाने नवमेऽध्याये वाभटेनोक्तम् । “कल्को विल्वशलाटूनां तिलकल्कश्च तत्समः । दध्नः सरोऽम्लः सस्नेहः खलो हन्ति प्रवाहिकाम् ॥”)

खलः, त्रि, नीचः । अधमः । इति मेदिनी ॥ क्रूरः । (यथा, मृच्छकटिकायां १ मे अङ्के । “खलस्वभावं भवितव्यतां तथा चकार सर्व्वं किल शूद्रको नृपः ॥”) तत्पर्य्यायः । दुर्जनः २ पिशुनः ३ । इत्यमरः । ३ । १ । ४७ ॥ दुर्व्विधः ४ विश्वकद्रुः ५ नृशंसः ६ घातुकः ७ क्रूरः ८ पापः ९ । इति जटाधरः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खल वि।

परस्परभेदनशीलः

समानार्थक:पिशुन,दुर्जन,खल

3।1।47।1।5

कर्णेजपः सूचकः स्यात्पिशुनो दुर्जनः खलः। नृशंसो घातुकः क्रूरः पापो धूर्तस्तु वञ्चकः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खल¦ चलने स्खलने च भ्वा॰ पर॰ अक॰ सेट्। खलतिअखालीत् खलति प्रनिखलति खलः।

खल¦ पुंन॰ खल--अच् अर्द्धर्चा॰। धान्यमर्द्दनस्थाने हेम॰। (खामार) धान्यखलः गोधूमखलः यवखलः।
“खलात्क्षेत्रादगाराद्वा यतोवाप्युपलभ्यते” मनुः। खलयज्ञःखलेकपोतः।
“खले न पर्षान् प्रतिहन्मि भूरि” ऋ॰

१० ,

१८ ,

७ ,

२ धूलिराशौ च

३ भुवि

४ स्थानमात्रे च। खलश्च साद्यस्क्रेषु यज्ञेषु उत्तरवेदित्वेन विहितो यथा
“साद्यस्क्रेषूर्वरा वेदिः
“खल उत्तरवेदिः” आश्व॰ श्रौ॰

७ ,

१३ ,

१४ , तत्र खलशब्द निर्द्धारणं कातीये यथा
“खल उत्तंरवेदिः धान्यखलः प्रत्ययात्” कात्या॰ श्रौ॰

२२ ,

३ ,

४३ ,

४४ , खल इत्युक्ते धान्यखलः प्रतीयतेयतः” कर्कः।
“ये वेदिमभितस्तानुत्तरवेदिदेशे मृद्नन्ति” कात्या॰ श्रौ॰

४५ ,
“धान्यखलमभितः सन्निधानात् वेदि-मभितो ये शस्यविशेषास्तानुत्तरवेदिदेशे मृद्गन्ति मर्द्दयन्तेस्तम्बेभ्यो विमोकार्थमनुडुद्भिः परितो गच्छद्भिराक्रा म-यन्तीत्यर्थः कर्कः। इति पूर्वपक्षः
“पांशुखलो वा प्रत्य-याविशेषात्”

४७ सू॰। वाशब्दः पक्षान्तरे पांशुखलो-[Page2469-b+ 38] वोत्तरवेदिर्भवति तत्रापि खलशब्दप्रयोगप्रत्ययौ” कर्कः
“पांशुखलो धूलिराशिः प्रत्येतव्यः कुतः खल इत्युक्ते धान्य-खलोऽपि प्रतीयते पांशुखलोऽपि प्रतीयते” सं॰ व्या॰ इतिसिद्धान्तः।

५ तिलकल्के पु॰ (खलि)

६ नीचे

७ अधमे

८ दुर्जने त्रि॰
“सर्पः क्रूरः खलःक्रूरः सर्पात् क्रूरतरःखलः। मन्त्रौषधिवशः सर्पः खलः केन निवार्य्यते” चाणक्यः।
“स्वप्राणान् यः परप्राणैः सुपुष्णात्यघृणः खलः” भाग॰

१ ,

७ ,

३७ ,।

९ इतरे च त्रि॰ अमरः। खे लीयते ली--ड।

१० सूर्य्ये। खं तद्वर्ण्णं लाति ला--क।

११ तमालवृक्षेपु॰ शब्दच॰।

१२ प्रस्तरमये औषधमर्द्दनपात्रभेदे वैद्य-कम्।

१३ खडे डलयोरैक्यात्।
“खलाः सपञ्चमूलाश्चगुल्मिनां भोजने हिताः” सुश्रुतः। खलकाम्बलिकौहृद्यौ तथा वातकफे हितौ” सुश्रुतः। खलएव अङ्गु-त्या॰ स्वार्थे ठक्। खालिक खलशब्दार्थे।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खल¦ r. 1st. cl. (खलति)
1. To gather.
2. To move.

खल¦ mfn. (-लः-ला-लं)
1. Low, vile. base.
2. Low, inferior.
3. Cruel. mischief-making.
4. Bad, wicked. mn. (-लः-लं)
1. Earth, mould or soil.
2. Place, site.
3. Sediment, deposit of oil, &c.
4. A granary, a threshing floor.
5. A mill. m. (-लः)
1. The sun.
2. A tree with black blossoms: see तमाल।
3. The Dhatura plant. E. खल् to gather, (misfortune, &c.) affix अच्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खलः [khalḥ] लम् [lam], लम् [खल्-अच्]

A threshing floor; खले न पर्षान् प्रति हन्मि भूरि Rv.1.48.7; Ms.11.17,115; Y.2.282.

Earth, soil.

Place, site; Bhāg.5.26.14.

A heap of dust.

Sediment, dregs, deposit of oil &c.; दत्ते खले नु निखिलं खलु येन दुग्धम् Pt.2.53.

A mill.

A contest, battle.

लः A wicked or mischievous person, a villain; (also a.) low, mischievous, base, villainous, inferior, mean; सर्पः क्रूरः खलः क्रूरः सर्पात् क्रूरतरः खलः । मन्त्रौषधि- वशः सर्पः खलः केन निवार्यते ॥ Chān.26; विषधरतो$प्यतिवि- षमः खल इति न मृषा वदन्ति विद्वांसः । यदयं नकुलद्वेषी सकुलद्वेषी पुनः पिशुनः ॥ Vās.; cf. Bv.1.76,78,91,98; पीडनं बहुधान्यस्य ...... करोति यः । खलानां तु वरं ग्रामाद्बहिरेव निवेशनम् ॥ Subhaṣ. Mark the pun on the words खल and बहुधान्यस्य.

The sun.

The thorn-apple. [खलीकृ means (1) 'to crush'; (2) 'to hurt or injure'; (3) 'to ill-treat, scorn'; परोक्षे खलीकृतो$यं द्यूतकारः Mk.2.] -Comp. -उक्तिः f. abuse, wicked language. -कुलः a vetch, glycine tomentosa (Mar. कुळीथ, हुलगे); दश ग्राम्याणि धान्यानि भवन्ति व्रीहियवास्ति- लमाषा अणुप्रियङ्गवो गोधूमाश्च मसूराश्च खल्वाश्च खलकुलाश्च ... Bṛi. Up.6.3.13. -धान्यम् a threshing-floor. -पूः m., f. a sweeper, cleaner. -मूर्ति quick-silver. -संसर्गः keeping company with a wicked man.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खल m. ( n. g. अर्धर्चा-दि)a threshing-floor , granary RV. x , 48 , 7 AV. S3a1n3khS3r. etc.

खल m. earth , mould , soil L.

खल m. place , site L.

खल m. contest , battle Naigh. Nir.

खल m. sediment or dregs of oil Pan5cat. ii , 53

खल m. (= खड)butter-milk boiled with acid vegetables and spices Sus3r. i , vi

खल m. a mischievous man Mr2icch. Ca1n2. BhP. Pan5cat. etc.

खल m. the sun L.

खल m. Xanthochymus pictorius( तमाल) L.

खल m. the thorn-apple L.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Khala, the ‘threshing-floor,’ is mentioned in the Rigveda[१] and the Atharvaveda.[२] See Kṛṣi.

  1. x. 48, 7;
    Nirukta, iii. 10.
  2. xi. 3, 9;
    khala-ja, ‘produced on a threshing-floor,’ viii. 6, 15;
    khalya, ‘being on a threshing-floor,’ Maitrāyaṇī Saṃhitā, ii. 9, 6.

    Cf. Zimmer, Altindisches Leben, 238.
"https://sa.wiktionary.org/w/index.php?title=खल&oldid=498479" इत्यस्माद् प्रतिप्राप्तम्