गन्धारि

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गन्धारि¦ पु॰ गन्धम् ऋच्छति ऋ--इन्

६ त॰। गन्धारदेशे।
“मर्वाहमत्यबोध्य गान्धारीणामिवाविका” ऋ॰

१ ।

१२

६ । [Page2530-b+ 38] गन्धं लेशरूपं गर्भमृच्छति अण् गौरा॰ ङीष्।

१ गन्धारीगर्भवत्याञ्च उक्तमन्त्रभाष्ये माधव आहस्म
“रोमशत्वेदृष्टान्तः गन्धारीणामविकेव। गन्धारा देशाः। तेषां सम्ब-न्धिन्य विजातिरिव तद्देशस्था अवयो मेषा यथा रोमशाःतथाहमस्मि। यद्वा गन्धारीणां गर्भधारिणीनां स्त्री-णामविकात्यर्थं तर्पयन्ती योनिरिव। तासामाप्रसवं रो-मादिविकर्त्तनस्य शास्त्रे निषिद्धत्वाद्योनी रोमशा भवतिअतः सोपमीयते”

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गन्धारि m. pl. N. of a people RV. i , 126 , 7 AV. v , 22 , 14 (See. गान्ध्.)

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Gandhāri is the name of a people in the north-west of India. In the Rigveda[१] the good wool of the sheep of the Gandhāris is referred to. The Gandhāris are also mentioned with the Mūjavants, Angas, and Magadhas in the Atharvaveda.[२] Gandhāris[३] or Gāndhāris[४] are also spoken of in the Śrauta Sūtras.[५] Zimmer[६] considers that they were settled in Vedic times on the south bank of the Kubhā up to its mouth in the Indus, and for some distance down the east side of the Indus itself. They later formed a portion of the Persian empire, and detachments of Gandarians accompanied Xerxes in his expedition against Greece.[७]

  1. i. 126, 7.
  2. v. 22, 14. The latter two tribes are apparently the Eastern limit of the poet's knowledge, the two former the Northern.
  3. Hiraṇyakeśi Śrauta Sūtra, xvii. 6;
    Āpastamba Śrauta Sūtra, xxii. 6, 18.
  4. Baudhāyana Śrauta Sūtra, xxi. 13.
  5. See Caland, Zeitschrift der Deutschen Morgenländischen Gesellschaft, 56, 553.
  6. Altindisches Leben, 30, 31.
  7. Keith, Aitareya Āraṇyaka, 23.

    Cf. Ludwig, Translation of the Rigveda, 3, 206.
"https://sa.wiktionary.org/w/index.php?title=गन्धारि&oldid=473328" इत्यस्माद् प्रतिप्राप्तम्