गभस्ति

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गभस्तिः, पुं, (गम्यते ज्ञायते इति गः विषयः । गम् + डः । तं बभस्ति दीपयति प्रकाशयतीति । भस् + “क्तिचक्तौचेति ।” ३ । ३ । १७४ । इति क्तिच् ।) किरणः । (यथा, भागवते । ५ । ८ । २२ । “मामुपसृतमृगतनयं शिशिरशान्तानुराग- गुणितनिजवदनसलिलामृतमयगभस्तिभिः स्वध- यतीति च ॥” गम्यते ज्ञायते इति । गम् + डः । गं इदं सर्व्वं जगत् बभस्ति भासयति निजकिरण- जालैरिति शेषः । भस् + क्तिच् ।) सूर्य्यः । इति मेदिनी ॥ ते । १०७ ॥ (यथा, सूर्य्यस्तोत्रे । “गभस्तिमान् गभस्तिश्च विश्वात्मा भासकस्तथा । त्वं योनिर्वेदविद्यानां वेदवेद्यस्तथैव च ॥” शिवः । यथा, महाभारते । १३ । १७ । १३३ । “गभस्तिर्ब्रह्मकृद् ब्रह्मा ब्रह्मवित् ब्राह्मणो- गतिः ॥”)

गभस्तिः, स्त्री, (गच्छति प्राप्नोति हव्यादिकमिति गः अग्निस्तं बभस्त्यनया इति । भस् + करणे क्तिच् ।) स्वाहा । इति मेदिनी ॥ ते । १०७ ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गभस्ति पुं।

किरणः

समानार्थक:किरण,अस्र,मयूख,अंशु,गभस्ति,घृणि,रश्मि,भानु,कर,मरीचि,दीधिति,शिखा,गो,रुचि,पाद,हायन,धामन्,हरि,अभीषु,वसु

1।3।33।1।5

किरणोऽस्रमयूखांशुगभस्तिघृणिरश्मयः। भानुः करो मरीचिः स्त्रीपुंसयोर्दीधितिः स्त्रियाम्.।

 : ज्योत्स्ना, रवेरर्चिः

पदार्थ-विभागः : , द्रव्यम्, तेजः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गभस्ति¦ पु॰ गम्यते ज्ञायते नम--ड गः विषयस्तं बभस्तिभासयात भस--क्तिच्।

१ किरणे,

२ सूर्य्ये च।

३ स्वा-हायां वह्निपत्न्यां स्त्री मेदि॰ वा ङीप्।
“यथा[Page2531-b+ 38] राजन्! कृतीः सर्वाः सूर्य्यः पाति गभस्तिभिः” भाव॰

१३

३ अ॰।
“निजवदनमलिनमयगभस्तिभिः सुध-यति” भाग॰

५ ।

८ ।

२७ ।
“गभस्तिधाराभिरिव द्रुतानितेजांसि मानोः” भट्टिः।

४ अङ्गुलीषु व॰ व॰

५ बाहौद्विव॰ निघण्टुः।
“पृथू करस्रा बहुला गभस्ती” ऋ॰

६ ।

१९ ।

३ ।
“भगस्ती बाहू” भा॰।
“आ रश्मयोःगमस्त्योः स्थूरयोः”

२९ ।

२ ।
“गभस्त्योः बाह्वोः” भा॰

६ पाणौ च
“पाणी वै गभस्ती पाणिभ्यां ह्येनंपावयति” गभस्तिपूतनिरुक्तौ शत॰ ब्रा॰

४ ।

१ ।

१ ।

९ ।
“कृष्णोऽंशुभ्यां गभस्तिपूतः” यजु॰

७ ।

१ ।
“गभस्तिभ्यांपाणिभ्यां पूतः” वेददी॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गभस्ति¦ mf. (-स्तिः) A ray light, a sun or moon-beam. m. (-स्तिः) The sun. f. (-स्तिः) A name of SWAHA the wife of AGNI. E. ग for गो the heaven, भस् to shine, and क्तिच् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गभस्तिः [gabhastiḥ], m., f.

A ray of light, a sunbeam or moonbeam; यथा राजन्प्रजाः सर्वाः सूर्यः पाति गभस्तिभिः Mb. 3.33.71.

Ved. The shaft (of a car).

The forepart of the arm, the hand. -स्तिः The sun. -f. An epithet of Svāhā, the wife of Agni. -Comp. -करः, -पाणिः, -मालिन् m., -हस्तः, -मत् m. the sun. -नेमिः N. of Visnu; Mb.12.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गभस्ति m. " fork (?) " , arm , hand RV. S3Br. iv , 1 , 1 , 9

गभस्ति m. ( Naigh. i , 5 ) a ray of light , sunbeam MBh. R. Pan5cat. etc.

गभस्ति m. the sun L.

गभस्ति m. N. of an आदित्य, Ramapujasar.

गभस्ति m. of a ऋषिBrahmaP. ii , 12

गभस्ति f. N. of स्वाहा(the wife of अग्नि) L.

गभस्ति m. (or f. ) du. the two arms or hands RV. i , iii , v ff.

गभस्ति mfn. shining (" fork-like " , double-edged or sharp-edged , pointed?) RV. i , 54 , 4 TBr. ii (See. स्यूम-ग्)

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a R. in शाकद्वीप; same as सुकृत. Br. II. १९. ९६: M. १२२. ३३. Vi. II. 4. ६५.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Gabhasti denotes, according to Roth,[१] the pole of a chariot in the epithet syūma-gabhasti, ‘having reins as a pole,’ used of the car of the gods in the Rigveda,[२] and independently in the plural in the Taittirīya Brāhmaṇa.[३] The meaning is, however, doubtful.[४] Roth[५] himself suggests that syūma-gabhasti may refer to a sort of double reins.

  1. St. Petersburg Dictionary, s.v.
  2. i. 122, 5;
    vii. 71, 3.
  3. ii. 7, 13, 4.
  4. See Oldenberg, Ṛgveda-Noten, 1, 55.
  5. Op. cit., s.v.
"https://sa.wiktionary.org/w/index.php?title=गभस्ति&oldid=498986" इत्यस्माद् प्रतिप्राप्तम्