गाथिन्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गाथिन्¦ त्रि॰ गाथा स्तोत्रादि अस्त्यस्य इनि। गाथायुक्तेगीयमानसामयुक्ते
“इन्द्रामरुद्गाथिनः”

१ ।

७ ।

१ । तस्या-पत्यमण् गाथिविदधीत्यादिना अपत्येऽपि न टिलोपःगाथिन तदपत्ये तच्छात्रे च। स्त्रियां ङीप्।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गाथिन् mfn. familiar with songs , singer RV. i , 7 , 1 MBh. ii , 1450

गाथिन् m. ( Pa1n2. 6-4 , 165 )N. of विश्वा-मित्र's father (son of कुशिक) RAnukr.

गाथिन् m. pl. ( इनस्)the descendants of गाथिन्AitBr. vii , 18 ( v.l. )

गाथिन् See. 3. गा.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Gāthin is mentioned as the son of Kuśika and father of Viśvāmitra in the Sarvānukramaṇī. It is difficult to say whether this tradition is correct; it derives some support from the Aitareya Brāhmaṇa (vii. 18), where reference is made to the divine lore (daiva veda) of the Gāthins, which is said to be shared by Śunaḥśepa as a result of his adoption by Viśvāmitra. See Gāthina.
==Foot Notes==

"https://sa.wiktionary.org/w/index.php?title=गाथिन्&oldid=499255" इत्यस्माद् प्रतिप्राप्तम्