गृध्र

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गृध्रः, पुं, (गृध्यति अभिकाङ्क्षति मांसानीति । “सुसूधाञ् गृधिभ्यः क्रन् ।” उणां । २ । २४ । इति क्रन् ।) पक्षिविशेषः । गृधिनी शकुनी इति च भाषा । तत्पर्य्यायः । दाक्षाय्यः २ वज्र- तुण्डः ३ दूरदर्शनः ४ । इति राजनिर्घण्टः ॥ (यथा, महाभारते । ६ । ३ । ३१ । “गृध्रः संपतते शीर्षं जनयन् भयमुत्तमम् ॥” इह लोके लोभवशात् यस्तु देवब्राह्मणस्वं हरति स पापात्मा परत्र गृध्रोच्छिष्टेनोपजीवति । यथाह मनुः । ११ । २६ । “देवस्वं ब्राह्मणस्वं वा लोभेनोपहिनस्ति यः । स पापात्मा परे लोके गृध्रोच्छिष्टेन जीवति ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गृध्र पुं।

गृध्रः

समानार्थक:दाक्षाय्य,गृध्र

2।5।21।2।4

द्रोणकाकस्तु काकोलो दात्यूहः कालकण्ठकः। आतायिचिल्लौ दाक्षाय्यगृध्रौ कीरशुकौ समौ॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः, पक्षी

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गृध्र¦ पुंस्त्री गृध--क्रन्। (शकुनि) पक्षिभेदे राजनि॰। आ-सन्नभृत्योर्नियतं चरन्ति गृध्रादयो मूर्ध्नि गृहोर्द्धभागे” शकुनशास्त्रम्।
“कौशिकगृध्रप्रभृतिभिरनिष्टविहगैःपरित्यक्ते” वृ॰ स॰

४८ अ॰। गृध्रस्येदम् गार्ध्र गृध्रसम्ब-न्धिनि त्रि॰ गार्ध्रपक्षशब्दे

२५

८५ पृ॰ उदा॰
“गृध्रच्छायेवरुथिनी”

२ पक्षिमात्रे च
“तौ सीतान्वेषिणौ गृध्रं(जटायुषम्) लूनपक्षमपश्यताम्” रघुः।

२ लुब्धेत्रि॰
“प्रत्यघ्नन्निशितैः शस्त्रैर्जयगृध्राः प्रहारिणः” भा॰ द्री॰

७ अ॰। गृध्रपक्षिजातिश्च श्येनीजाता यथाह
“श्येनी श्येनांश्च गृध्रांश्च तथोलूकानजायत” रामा॰गृध्रीशब्दे दृश्यम्। स्त्रियां ङीष्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गृध्र¦ mfn. (-ध्रः-ध्रा-ध्रं) Desirous, greedy, covetous. m. (-ध्रः) A vulture. E. गृध् to desire, and क्रन् Unadi affix; it may also written गृद्ध्र।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गृध्र [gṛdhra], a. [गृध्-क्रन्] Greedy, covetous. -ध्रः, -ध्रम् A vulture; मार्जारस्य हि दोषेण हतो गृध्रो जरद्गवः H.1.53; R. 12.5,54. -ध्री The female vulture; Y.3.256. -Comp. -कूटः N. of a mountain near Rājagṛiha. -पतिः, -राजः the lord of the vultures, an epithet of Jaṭāyu; अस्यैवा- सीन्महति शिखरे गृध्रराजस्य वासः U.2.25. -वाज, -वाजित a. furnished with vulture feathers (as an arrow).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गृध्र mfn. desiring greedily or fervently RV.

गृध्र mfn. eager for , desirous of (in comp. ) MBh. vii , 210 Pan5cat. BhP. xi

गृध्र m. a vulture RV. AV. TS. v AdbhBr. Mn. etc.

गृध्र m. N. of a son of कृष्णBhP. x , 61 , 16

गृध्र m. of a ऋषिin the 14th मन्व्-अन्तरVP.

गृध्र m. of a रक्षस्Gan2P.

गृध्र m. = ध्रिकाHariv. 223 ; ([ cf. Old Germ. gi1r Page361,3 ; Mod. Germ. geier.])

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a son of कृष्ण and मित्रविन्दा. भा. X. ६१. १६.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Gṛdhra, ‘the vulture,’ is often mentioned from the Rigveda[१] downwards.[२] The swiftness of its flight[३] and its fondness for devouring carrion are especially noticed.[४] More generally the word is used to designate any bird of prey, the eagle (Śyena) being classed as the chief of the Gṛdhras.[५]

  1. i. 118, 4;
    ii. 39, 1;
    vii. 104, 22;
    x. 123, 8.
  2. Av. vii. 95, 1;
    xi. 2, 2;
    9, 9;
    10. 8. 24;
    Taittirīya Saṃhitā, iv. 4, 7, 1;
    v. 5, 20, 1;
    Maitrāyaṇī Saṃhitā, iv. 9, 19;
    Taittirīya Āraṇyaka, iv. 29;
    Adbhuta Brāhmaṇa in Indische Studien, 1, 40;
    etc.
  3. Rv. ii. 39, 1.
  4. Av. xi. 10, 8. 24;
    Maitrāyaṃ Saṃhitā, loc. cit.
  5. Rv. ix. 96, 6.

    Cf. Zimmer, Altindisches Leben, 88;
    Hillebrandt, Vedische Mythologie, 1, 225.
"https://sa.wiktionary.org/w/index.php?title=गृध्र&oldid=499344" इत्यस्माद् प्रतिप्राप्तम्