चतुश्शाला

विकिशब्दकोशः तः

सम्स्कृतम्[सम्पाद्यताम्]

पुरातन वास्तु शिल्पम्. चतुर्भि शाआभि: निर्मितम् ग्रृहम्। मध्यभागॆ अङ्कणम् अपि भबिष्यति

मलयालम्-നാലുകെട്ട്

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चतुश्शाला¦ f. (-ला) A square of four houses, or a court enclosed by four buildings. E. चतुर्, and शाला a hall.

"https://sa.wiktionary.org/w/index.php?title=चतुश्शाला&oldid=499499" इत्यस्माद् प्रतिप्राप्तम्