चराचर

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चराचरम्, क्ली, (चराचरयोः समाहारः ।) जगत् । इति मेदिनी । रे, २६० ॥ (तथा च मनुः । १ । ५७ । “एवं स जाग्रत्स्वप्नाभ्यामिदं सर्व्वं चराचरम् । सञ्जीवंयति चाजस्रं प्रमापयति चाव्ययः ॥”) आकाशः । इति धरणी ॥ जङ्गमाजङ्गमम् । यथा, देवीमाहात्म्ये । “तया विसृज्यते विश्वं जगदेतच्चराचरम् ॥”

चराचरः, त्रि, (चरश्चलं आचरो व्यवहार- चेष्टादिकं तौ विद्येतेऽस्मिन् ।) जङ्गमः । इत्य- मरः । ३ । १ । ७४ ॥ इङ्गः । इति विश्वः ॥ इष्टः । इति हेमचन्द्रः ॥ कपर्द्दके पुं । इति राजनिर्घण्टः ॥ (चरतीति चरो जङ्गमः अचरः स्थावरः । चरेण सह अचरः । स्थावरजङ्गमः । यथा, भागवते । ३ । ६ । ९ । “चुक्षोभान्योन्यमासाद्ययस्मिंल्लोकाश्चराचराः ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चराचर वि।

चरम्

समानार्थक:चरिष्णु,जङ्गम,चर,त्रस,इङ्ग,चराचर,जगत्

3।1।74।1।6

चरिष्णु जङ्गमचरं त्रसमिङ्गं चराचरम्. चलनं कम्पनं कम्प्रं चलं लोलं चलाचलम्.।

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चराचर¦ त्रि॰ चर--अच् नि॰।

१ जङ्गमे।

२ आकाशेधरणिः। चरश्चाचरश्च समाहारद्व॰।

३ स्थावर-जङ्गमरूपे जगति न॰ मेदि॰।
“त्वया विसृज्यतेविश्वं जगदेतच्चराचरम्” देवीमा॰।
“एवं स जाग्रत्स्वप्नाभ्यामिदं विश्वं चराचरम्” मनुः। इतरेतरद्व॰।

४ चरे अचरे च त्रि॰।
“सर्वे भावाश्चराचराः” रामा॰कि॰

४३ ।

४४ श्लो॰

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चराचर¦ mfn. (-रः-रा-री-रं)
1. Moveable, locomotive.
2. Shaking, trem- bling, unsteady.
3. Wished, desired.
4. Moveable and immove- able. n. (-रं)
1. The world.
2. Sky, atmosphere.
3. Heaven, paradise.
4. The aggregate of all things, whether inanimate or animate. E. चर् to go, affix अच् and the derivative reiterated, आङ् inserted; or चर what goes and अचर what does not go.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चराचर/ चरा mfn. movable and immovable , locomotive and stationary , moving and fixed (as animals and plants) Mn. i , iii Bhag. xf. R. BhP.

चराचर/ चरा n. the aggregate of all created things whether animate or inanimate , world Mn. Ya1jn5. Bhag. R. BhP.

चराचर mfn. ( चर्redupl. Pa1n2. 6-1 , 12 Va1rtt. 6 ; vii , 4 , 58 Pat. )moving , locomotive , running RV. x , 85 , 11 VS. xxii S3Br.

चराचर n. Cypraea moneta L.

चराचर/ चरा and चराच्See. चर्.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Carācara (‘running about’), a term found classed with Sarīsṛpa in the Yajurveda Saṃhitās,[१] must apparently denote some kind of animal.

  1. Taittirīya Saṃhitā, i. 8, 13, 3;
    Kāṭhaka Saṃhitā, xv. 3;
    Maitrāyaṇī Saṃhitā, iii. 12, 10;
    Vājasaneyi Saṃhitā, xxii. 29.
"https://sa.wiktionary.org/w/index.php?title=चराचर&oldid=473403" इत्यस्माद् प्रतिप्राप्तम्