जम्भ

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जम्भः, पुं, (जम्भते जृम्भते इति । जभि गात्र- विनामे + पचाद्यच् । “रधिजभोरचि ।” ७ । १ ६१ । इति नुम् ।) दैत्यभेदः । (इन्द्र एनं निहत- वान् ॥ अपरो दैत्यविशेषः । विष्णुरेनं जघान । यथा, महाभारते । ३ । १०२ । २४ -- २५ । “असुरश्च महेष्वासो जम्भ इत्यभिविश्रुतः । यज्ञक्षोभकरः क्रूरस्त्वयैव विनिपातितः ॥ एवमादीनि कर्म्माणि येर्षां संख्या न विद्यते । अस्माकं भयभीतानां त्वं गतिर्मधुसूदन ! ॥” प्रह्लादपुत्त्राणामेकतमः । यथा, हरिवंशे । २१८ । ३५ । “प्रह्लादस्य त्रयः पुत्त्रा विक्रान्ताश्च महाबलाः । विरोचनश्च जम्भश्च कुजम्भश्चेति विश्रुताः ॥” राक्षसविशेषः । स तु रावणस्यानुचरः । यथा, महाभारते । ३ । २८४ । रामरावणयुद्धे । २ । “पर्व्वणः पूतनो जम्भः खरः क्रोधवशो हरिः ॥” जम्भ्यते भक्ष्यतेऽनेनेति । जम्भ + करणे घञ् ।) दन्तः । यथा, ऋग्वेदे । ८ । ९१ । २ । “इमं जम्भसुतं पिब ।” “जम्भसुतं दन्तैरभि- षुतम् ।” इति तद्भाष्यम् ॥ * ॥ जम्भ्यते भक्ष्यते ऽसौ इति कर्म्मणि घञ् ।) जम्बीरः । (यथा, -- “स्याज्जम्बीरोदन्तशटो जम्भजम्भीरजम्भलाः ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥ * ॥ जम्भ + भावे घञ् ।) भक्षणम् । इति मेदिनी । भे, ४ ॥ (यथा, महाभारते । ५ । ६४ । २० । “इति ते कथयन्ति स्म ब्राह्मणा जम्भसाधकाः ॥”) अंशः । हनुः । तूणः । इति हेमचन्द्रः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जम्भ पुं।

जम्भीरः

समानार्थक:जम्बीर,दन्तशठ,जम्भ,जम्भीर,जम्भल

2।4।24।2।3

आरेवतव्याधिघातकृतमालसुवर्णकाः। स्युर्जम्बीरे दन्तशठजम्भजम्भीरजम्भलाः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, वृक्षः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जम्भ¦ पु॰ जम--अच्--नुम्।

१ दैत्यभेदे। करणे घञ्।

२ दन्तेकर्म्मणि घञ्।

३ जम्बीरे। भावे घञ्।

४ सक्षणे मेदि॰। कर्म्मणि घञ्।

५ अंशे। करणे घञ्। तूणे

६ हनौ चहेमच॰। जम्भदैत्यश्च महिषासुरपिता। स च इन्द्रात्पराजयमासाद्य महादेवं प्रसाद्य त्रैलोक्यविजयिपुत्ररूप-वरप्राप्तौ गृहे गमनात् प्रागेव नारदोपदेशात् इन्द्रेणयुद्धायाहूतः स्नानच्छलेन सरोऽवगाहकाले महिषींदृष्ट्वा तस्यां गर्भमाधाय इन्द्रेण युद्धं कृतवान् तेननिपातितश्च तत्कथा मार्क॰ पु॰ दृश्या। कालिकापु॰

६१ अ॰ तस्य रम्भेतिनामेति भेदः। अन्योऽपि तन्नामाऽसुरोविष्णुनाहतो यथोक्तं मा॰ व॰

१०

२ अ॰।
“असुरश्चमहेष्वासो जम्भ इत्यभिविश्रुतः। यज्ञच्छिद्रकरक्रूरस्त्वयैवविनिपातितः” हरिं प्रति देवानामुक्तिः।

७ राव-णानुचरभेदे
“पर्वणः पतनो जम्भः खरः क्रोधवशोहरिः। प्ररुजश्चारुजश्चैव प्रघसश्च्रैवमादयः। ततो-ऽभिपतता तेषामदृश्यानां दुरात्मनाम्। अन्तर्द्धानबधंतज्ज्ञश्चकार स विभीषणः” भा॰ व॰

२८

४ अ॰।

८ भक्ष्येसि॰ कौ॰। तत्र भक्षणे
“इति ते कथयन्ति स्म ब्राह्मणाजम्भसाधकाः” भा॰ उ॰

६३ अ॰। दन्ते
“इमं जम्भसुतं पिबः” ऋ॰

८ ।

९१ ।

२ ।
“जम्भसुतं दन्तैरमिषुतम्” भा॰ सुजम्भा-हरितजम्भा। जभि--जृम्भायां भावे घञ्।

९ जृम्भ-याञ्च।
“जम्भा सुहरिततृणसोमेभ्यः” पा॰ बहुव्रीहौअनिच् समा॰। सुजम्भा हरितजम्भा तृणं जम्भो भक्ष्यंयस्य तृणजम्भा सोमजम्भा। स्वार्थे क। जम्भक तत्रार्थेजभ--ण्वुल्। जम्भक भक्षके त्रि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जम्भ¦ m. (-म्भः)
1. A tooth.
2. The lime.
3. Food, victuals.
4. The chin.
5. A quiver.
6. A part, a portion.
7. The name of a demon. E. जभि to destroy, affix अच् and नुम् | दैत्यभेदे | करणे घञ् दन्ते | कर्मणि घञ् जम्बीरे | भावे घञ् भक्षणे | कर्मणि घञ् अंशे | करणे घञ् तूणे हनौ च |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जम्भ [jambha] म्भी [mbhī] रः [rḥ], (म्भी) रः The lime or citron tree.

जम्भः [jambhḥ], [जभ्-अच्-नुम्]

The jaws (usally in pl.).

A tooth.

Eating.

Biting asunder.

A part, portion.

A quiver.

The chin.

Yawning, gaping.

N. of a demon killed by Indra.

One who devours a demon.

Explanation, interpretation.

The citron tree.

The bellows; L. D. B. -Comp. -अरातिः, -द्विष्, -भेदिन्, -रिपुः epithets of Indra.

अरिः fire.

Indra's thunderbolt.

Indra.-साधक a. possessing knowledge of medicine; इति ते कथयन्ति स्म ब्राह्मणा जम्भसाधकाः Mb.5.64.2.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जम्भ m. a tooth , eye-tooth , tusk , ( pl. )set of teeth , mouth , jaws RV. VS. xi , 79 ( du. ) ; xv , 15 AV. iii , 27 , 1-6

जम्भ m. swallowing RV. i , 37 , 5

जम्भ m. ( भ)one who crushes or swallows (as a demon) AV. ii , 4 , 2 ; viii , 1 , 16 Kaus3.

जम्भ m. ( g. शिवा-दि)N. of several demons (conquered by विष्णुor कृष्णMBh. iii , v , vii Hariv. ; by इन्द्रMBh. ) MBh. i , 2105 ; iii , 16365 Hariv. 13227 BhP. viii , 10 , 21

जम्भ m. a leader of the demons in the war against the gods under इन्द्रMa1rkP. xviii , 16

जम्भ m. N. of a son (of प्रह्रादHariv. 12461 ; of हिरण्य-कशिपु, 12914 )

जम्भ m. of the father-in-law of हिरण्य-कशिपुBhP. vi , 18 , 11

जम्भ m. of सुन्द's father , R i , 27 , 7

जम्भ m. इन्द्र's thunderbolt Gal.

जम्भ m. a charm (?) MBh. v , 64 , 20

जम्भ m. = भिन्L.

जम्भ m. a quiver L.

जम्भ m. a part , portion L.

जम्भ f. See. कु-, तपुर्. , तिग्म-, तृष्ट-, वीलु-

जम्भ f. सु-जम्भand अन्तर्-जम्भ([See. ? ?.])

जम्भ See. 1. जभ्.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(II)--a son of भाष्कल. Br. III. 5. ३८.
(III)--a son of Virocana, and father of four sons. वा. ६७. ७६.
(IV)--a नाग. वा. ६९. ६९.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


JAMBHA : A Daitya (Asura). He was the chief among those who snatched away Amṛta from the hands of Dhanvantari. (Agni Purāṇa, Chapter 3).

In the Purāṇas several Asuras (demons) bear- ing the name Jambha are mentioned. It is stated in Mahābhārata, Sabhā Parva, Dākṣiṇātyapāṭha, Chapter 38, that Śrī Kṛṣṇa killed an Asura named Jambha. Mention is made in Mahābhārata, Sabhā Parva, Chapter 98, Stanza 49 that the teacher Śukra refused to help a Jambha whom Indra killed later. It occurs in Mahābhārata, Vana Parva, Chapter 102, Stanza 24, that Mahāviṣṇu had killed an asura called Jambha. It is stated in Mahābhārata, Vana Parva, Chapter 285, Stanza 2, that a group of Jambhāsuras, who had undergone training under Rāvaṇa, once attacked Hanūmān. Another Jambhāsura had been killed by Arjuna, as stated in Mahābhārata, Udyoga Parva, Chapter 49. All these Dānavas (Asuras) were sons of Kaśyapa born of his wife Danu.


_______________________________
*2nd word in left half of page 342 (+offset) in original book.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Jambha occurs twice in the Atharvaveda as the name of a disease or a demon of disease. In one passage[१] it is said to be cured by the Jaṅgiḍa plant; in the other[२] it is described as samhanuḥ, ‘bringing the jaws together.’ Weber[३] argued from the Kauśika Sūtra[४] that it was a child's ailment, especially ‘teething.’ Bloomfield[५] considers it to mean ‘convulsions,’ while Caland[६] thinks it denotes ‘tetanus.’ Whitney[७] decides for ‘lockjaw’ or ‘convulsions.’

  1. ii. 4, 2.
  2. viii. 1, 16.
  3. Indische Studien, 13, 142.
  4. xxxii. 1.
  5. Hymns of the Atharvaveda, 283.
  6. Zeitschrift der Deutschen Morgen ländischen Gesellschaft, 53, 224;
    Altindisches Zauberritual, 103.
  7. Translation of the Atharvaveda, 42.

    Cf. Zimmer, Altindisches Leben, 392.
"https://sa.wiktionary.org/w/index.php?title=जम्भ&oldid=499687" इत्यस्माद् प्रतिप्राप्तम्