जानक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जानक¦ त्रि॰ जनकस्य पितुः तन्नामनृपस्येदं वा अण्।

१ पितृ-सम्बन्धिनि

२ जनकनृपसम्बन्धिनि च स्त्रियां ङीप्। सा च

३ रामपत्न्यां सीतायाम्
“मुमोच जानन्नपि जानकींन यः” माघः।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जानक m. (fr. जनक) patr. of क्रतु-विद्AitBr. vii , 34

जानक m. of आयस्थूणBr2A1rUp. (also कि)

जानक m. ( ज्ञा)knower (a बुद्ध) Divya1v. xiii , 348 ; xxi , 13

जानक m. pl. the Buddhists Su1trakr2it. i , 1 , 18 (Prakrit).

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Jānaka, ‘descendant of Janaka,’ is the patronymic of Kratuvid in some MSS. of the Aitareya Brāhmaṇa.[१] In the Taittirīya Saṃhitā[२] the name appears instead as Kratujit Jānaki. Jānaka is also, according to some manuscripts of the Bṛhadāraṇyaka Upaniṣad,[३] the patronymic of Āyasthūṇa, but is here no doubt a misreading of Jānaki.

  1. vii. 34.
  2. ii. 3, 8, 1;
    Kāṭhaka Saṃhitā, xi. 1.
  3. vi. 3, 10 (Kāṇva).
"https://sa.wiktionary.org/w/index.php?title=जानक&oldid=473462" इत्यस्माद् प्रतिप्राप्तम्