ज्यैष्ठिनेय

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ज्यैष्ठिनेय¦ mfn. (-यः-यी-यं) Born of the elder or principal wife. E. ज्यैष्ठा, and ढक् affix, इनङ् inserted.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ज्यैष्ठिनेय [jyaiṣṭhinēya], a. Born from the eldest or principal wife; कृते कनिष्ठिनेयस्य ज्यैष्ठिनेयं विवासितम् Bk.5.84.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ज्यैष्ठिनेय m. ( g. कल्याण्यादि)a son of the father's first wife( ज्येष्ठा) TBr. ii , 1 , 8 , 1 Ta1n2dyaBr. ii , xx Ka1tyS3r. (fr ज्येष्ठिनीSch. ) Gaut. xxviii Mn. ix , 193 MBh. ii , 1934.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Jyaiṣṭhineya denotes, in combination with Jyeṣṭha, the eldest,’ a ‘son of the father's first wife’ (jyeṣṭhā), in the Brāhmaṇas.[१]

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ज्यैष्ठिनेय पु.
(ज्येष्ठायाः अपत्यं पुमान् ज्येष्ठिनी + ढक्) यजमान की सबसे बड़ी पत्नी का पुत्र; अगिन्होत्री गाय के चार थनों जुष्टवती ज्यैष्ठिनेय में दो थनों का दूध प्राप्त करने के लिए अधिकृत, भा.श्रौ.सू. 6.9.1। ज्योतिषो धृतिः स्त्री. एक ईंट का नाम, मा.श्रौ.सू. 6.1.7.18।

  1. Taittirīya Brāhmaṇa, ii. 1, 8, 1 (opposed to haniṣṭha and hāniṣṭhineya);
    Pañcaviṃśa Brāhmaṇa, ii. 1, 2;
    xx. 5, 2.
"https://sa.wiktionary.org/w/index.php?title=ज्यैष्ठिनेय&oldid=478459" इत्यस्माद् प्रतिप्राप्तम्