झष

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


झष, वधे । इति कविकल्पद्रुमः ॥ (भ्वां-परं-सकं- सेट् ।) आद्यस्वरी । झषति । षष्ठस्वरी चाय- मिति केचित् । झूषति । इति दुर्गादासः ॥

झष, ञ ग्रहे । पिधाने । इति कविकल्पद्रुमः ॥ (भ्वां-उभं-सकं-सेट् ।) ञ, झषति झषते वस्त्रं जनो गृह्णाति परिदधाति वेत्यर्थः । सप्तम- स्वरादिरयमिति पूर्णचन्द्रत्रिलोचनरामाः । अर्षति अर्षते । इति दुर्गादासः ॥

झषम्, क्ली, (झस ग्रहे + अच् ।) खिलम् । इत्यजय- पालः ॥

झषः, पुं, (झष्यते वध्यते भक्षणाय झष्यते गृह्यते इति वा । झष + “खनो घ च ।” ३ । ३ । १२५ । इति घ ।) मत्स्यः । इत्यमरः । १ । १० । १ ॥ (यथा, भगवद्गीतायाम् । १० । ३१ । “झषाणां मकरश्चास्मि स्रोतसामस्मि जाह्नवी ॥” मकरः । यथा, रामायणे । २ । ११४ । ४ । “लीनमीनझषग्राहां कृशां गिरिनदीमिव ॥”) तापः । वनम् । इति मेदिनी । षे, १२ ॥ मीनराशिः । यथा, -- “सार्द्धसप्तझषे मेषे वसुसार्द्धो घटे वृषे ॥” इति समयप्रदीपः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


झष पुं।

मत्स्यः

समानार्थक:पृथुरोमन्,झष,मत्स्य,मीन,वैसारिण,अण्डज,विसार,शकुली,अनिमिष

1।10।17।1।2

पृथुरोमा झषो मत्स्यो मीनो वैसारिणोऽण्डजः। विसारः शकुली चाथ गडकः शकुलार्भकः॥

सम्बन्धि2 : धीवरः,मत्स्यस्थापनपात्रम्,मत्स्यवेधनम्

वृत्तिवान् : धीवरः

 : गडकमत्स्यः, शकुलार्भकमत्स्यः, बहुदंष्ट्रः_मत्स्यः, शिशुमार-आकारमत्स्यः, नलवनचारिणो_मत्स्यविशेषः, प्रोष्ठीमत्स्यः, शफरीमत्स्यः, अण्डादचिरनिर्गतमत्स्यसङ्घम्, मत्स्यविशेषः, रोहितमत्स्यः, मद्गुरमत्स्यः, शालमत्स्यः, राजीवमत्स्यः, शकुलमत्स्यः, तिमिमत्स्यः, तिमिङ्गलमत्स्यः, मद्गुरस्य_स्त्री

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः, जलीयः

झष पुं।

मत्स्यविशेषः

समानार्थक:झष

1।10।19।1।3

क्षुद्राण्डमत्स्यसङ्घातः पोताधानमथो झषाः। रोहितो मद्गुरः शालो राजीवः शकुलस्तिमिः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः, जलीयः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


झष¦ बधे भ्वा॰ पर॰ सक॰ सेट्। झषति अझाषीत् अझषीत्। जझाष झषः।

झष¦ ग्रहणे पिधाने च भ्वा॰ उभ॰ सक॰ सेट्। झषति-ते अझाषीत् अझषीत् अझषिष्ट। जझाष जझषे।

झष¦ पु॰ स्त्री झष--कमणि ध। मत्स्ये, अमरः स्त्रियां जाति-त्वात् ङीष्
“वंशीकलेन वडिशेन झषीरिवास्मान्” आनन्दवृन्दावनचम्पूः

२ मकरे जलजन्तुभेदे
“झषानांमकरश्चास्मि” गीता

३ मीनराशौ च
“कार्मुकतौलिककन्यायुग्मलवे झषगे वा” मु॰ चि॰।

४ मकरराशौ
“कार्मुकं तुपरित्यज्य झषं संक्रमते रविः” मल॰ त॰। भावे क्त।

५ तापे। कर्त्तरि अच्।

६ खिले,

७ वने च न॰।

८ नागवलायांस्त्री शब्दर्थचि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


झष¦ r. 1st. cl. (झषति-ते)
1. To kill or hurt.
2. To take.
3. To put on, to wear. E. भ्वा-पर-सक-सेट् | ग्रहणे पिधाने च भ्वा-उभ-सक-सेट् |

झष¦ m. (-षः)
1. A fish.
2. The sign “Pisces” of the Zodiac.
3. Heat, warmth.
4. A forest, a thicket. f. (-षा) A plant, (Hedysarum lagopodioides.) n. (-षं) Waste land. E. झष् to injure, affix कर्मणि घ |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


झषः [jhaṣḥ], 1 A fish in general; झषाणां मकरश्चास्मि Bg.1.31; cf. words like झषकेतन below.

A large fish.

The sign Pisces of the zodiac.

Heat, warmth.

The sign Capricornus of the zodiac.

षम् A forest, wood.

A desert, dreary forest. -Comp. -अङ्कः, -केतनः, -केतुः, -ध्वजः N. of the god of love; स्त्रीमुद्रां झषकेतनस्य Pt.4.34; स्वं कर्म कारयन्नास्ते निश्चिन्तो या झषध्वजः Bk.8.48.-अशनः a porpoise. -उदरी an epithet of Satyavatī, mother of Vyāsa. -राजः a. crocodile, ... झषराजकुण्डलत्विषो- ल्लसच्छ्रीवदनाम्बुजः ... Bhāg.8.18.2.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


झष m. a large fish S3Br. i , 8 , 14

झष m. a fish MBh. R. VarBr2S. BhP.

झष m. the sign Pisces VarBr2S. VarBr2.

झष m. a forest , forest overgrown with grass L.

झष m. sun-heat L.

झष n. a desert L.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Jhaṣa is mentioned in the story of Manu told in the Śatapatha Brāhmaṇa,[१] where it means a ‘great fish’ (mahā-matsya) according to the commentator. Eggeling[२] suggests that a horned fish is meant, because in the Taittirīya Saṃhitā[३] the Iḍā, or personified libation, is represented as a cow, and this may have brought in the idea of a horned fish in the later form of an old legend. But cf. Jaṣa.

  1. i. 8, 1, 4.
  2. Sacred Books of the East, 12, 217, n. 3;
    26, xxxi.
  3. i. 7, 1;
    ii. 6, 7.
"https://sa.wiktionary.org/w/index.php?title=झष&oldid=473496" इत्यस्माद् प्रतिप्राप्तम्