जष

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जष, ञ वधे । इति कविकल्पद्रुमः ॥ (भ्वां-उभं- सकं-सेट् ।) ञ, जषति जषते । परस्मैपदी- त्यन्ये । इति दुर्गादासः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जष¦ बधे भ्वा॰ उम॰ सक॰ सेट्। जषति ते अजाषीत्--अज-षीत् अजषिष्ट। जजाष जेषतुःजेषे।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जष¦ r. 1st cl. (जषति-ते) To kill, to wound, to hurt or injure. भ्वा-उभ-सक- सेट् |

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जष m. N. of an aquatic animal(See. झष) AV. xi , 2 , 25 TS. v , 5 GopBr. ii , 2 , 5.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Jaṣa is the name of some aquatic animal or fish in the Atharvaveda[१] and the Taittirīya Saṃhitā.[२] The commentary on the latter text explains it by makara, probably meaning ‘dolphin.’ The word also occurs in the Gopatha Brāhmaṇa.[३]

Cf. Jhaṣa.

  1. xi. 2, 25. There are various readings: jhaṣa, jakha, jagha.
  2. v. 5, 13, 1.
  3. ii. 2, 5.

    Cf. Zimmer, Altindisches Leben, 96;
    Whitney, Translation of the Atharvaveda, 624
"https://sa.wiktionary.org/w/index.php?title=जष&oldid=473457" इत्यस्माद् प्रतिप्राप्तम्