तकवान

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तकवान mfn. (fr. and )= तकु, i , 120 , 6.

तकवान See. तक्.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Takavāna appears to be a patronymic from Taku,[१] and to be the name of a seer in the Rigveda,[२] presumably a descendant of Taku Kakṣīvant, for his name occurs in a group of hymns composed by the Kākṣīvatas.[३]

  1. Cf. Bhṛgavāṇa, from Bhṛgu;
    Roth, St. Petersburg Dictionary, s.v. Taku, as an adjective(?), occurs in Rigveda, ix. 97, 52.
  2. i. 120, 6.
  3. Oldenberg, Zeitschrift der Deutschen Morgenlāndischen Gesellschaft, 42, 221.

    Cf. Pischel, Vedische Studien, 2, 92;
    Ludwig, Über Methode bei Interpretation des Ṛgveda, 47.
"https://sa.wiktionary.org/w/index.php?title=तकवान&oldid=473497" इत्यस्माद् प्रतिप्राप्तम्