तारुक्ष्य

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तारुक्ष्य¦ पु॰ तरुक्षस्यर्षेरपत्यं गर्गा॰ यञ्। तरुक्षर्षेरपत्ये। स्त्रियां लोहिता॰ ष्फ। तारुक्ष्यायणी। यूनि तुतारुक्ष्यायण फक्। यूनि तदपत्ये स च गोत्रप्रव-रान्तर्गतः।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तारुक्ष्य m. ( g. 2. लोहिता-दि) id. AitA1r. iii , 1 , 6 , 1.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Tārukṣya is the name of a teacher in the Aitareya[१] and Śāṅkhāyana Āraṇyakas.[२] In the former passage Tārkṣya is a variant reading, and in the latter Tārkṣya is read, but this is probably only due to confusion with Tārkṣya, the reputed author of a Rigvedic hymn.[३]

  1. iii. 1, 6.
  2. vii. 19.
  3. Aitareya Āraṇyaka, i. 5, 2, with Keith's note;
    Sāṅkhāyana Srauta Sūtra xi. 14, 28;
    xii. 11, 12, Āśvalāyana Srauta Sūtra, ix. 1.
"https://sa.wiktionary.org/w/index.php?title=तारुक्ष्य&oldid=473536" इत्यस्माद् प्रतिप्राप्तम्