तृष्टामा

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तृष्टामा¦ स्त्री तृष्टं दाहममयति गमयति अम णिच्--अच्

१ नद्याम्
“तृष्टामया प्रथमं यातवे” ऋ॰

१० ।

७५ ।

६ ।
“तृष्टामया नद्या” भा॰।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तृष्टामा/ तृष्टा f. N. of a river RV. x , 75 , 6.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Tṛṣṭāmā is mentioned as a stream in the Nadī-stuti, or ‘praise of rivers,’ in the Rigveda.[१] There seems to be no means of identifying it.

  1. x. 75, 6. Cf. Zimmer, Altindisches Leben, 14.
"https://sa.wiktionary.org/w/index.php?title=तृष्टामा&oldid=473571" इत्यस्माद् प्रतिप्राप्तम्