त्वच्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्वक्, [च्] स्त्री, (त्वचति संवृणोति मेदशोणिता- दिकमिति । त्वच संवरणे + क्विप् । यद्वा, तनोति विस्तारयतीति । तन + “तनोतेरनश्च वः ।” उणां । २ । ६३ । इति चिक् अनश्च वः ।) इन्द्रियविशेषः । यथा, -- “पूर्ब्बवन्नित्यतायुक्तं देहव्यापि त्वगिन्द्रियम् । प्राणादिस्तु महावायुपर्य्यन्तो विषयो मतः ॥” उद्भूतस्पर्शवद्द्रव्यं गोचरः सोऽपि च त्वचः । रूपान्यच्चक्षुषो योग्यं रूपमत्रापि कारणम् ॥ द्रव्याध्यक्षे त्वचो योगो मनसा ज्ञानकारणम् ॥” इति भाषापरिच्छेदः ॥ वल्कलम् । (यथा, रघुः । २ । ३७ । “कण्डूयमानेन कटं कदाचित् वन्यद्बिपेनोन्मथिता त्वगस्य ॥”) गुडत्वक् । (यथा, बृहत्संहितायाम् । ७७ । १२ । “त्वगुशीरपत्रभागैः सूक्ष्मैलार्धेन संयुतैश्चूर्णः । पटवासः प्रवरोऽयं मृगकर्पूरप्रबोधेन ॥”) चर्म्म । इति मेदिनी । चे, ६ ॥ अस्य पर्य्यायः । असृग्धरा २ । इत्यमरः ॥ असृग्वरा ३ । इति तट्टीका ॥ त्वचम् ४ त्वचा ५ चर्म्म ६ छली ७ छल्ली ८ । इति शब्दरत्नावली ॥ (यथा, रघुः । ३ । ३१ । “त्वचं स मेध्यां परिधाय रौरवी मशिक्षितास्त्रं पितुरेव मन्त्रवत् । न केवलं तद्गुरुरेकपार्थिवः क्षितावभूदेकधनुर्द्धरोऽपि सः ॥” कञ्चुकः । यथा, मनुः । २ । ७९ । “महतोऽप्येनसो मासात् त्वचेवाहिर्विमुच्यते ॥”) त्वचम् । इति राजनिर्घण्टः ॥ दारचिनी इति भाषा ॥

त्वच्, श वृत्याम् । इति कविकल्पद्रुमः ॥ (तुदां- परं-सकं-सेट् ।) वकारयुक्तः । दन्त्यवर्गाद्यादिः । श, त्वचती त्वचन्ती । वृतिः संवरणम् । त्वचति कवचेन देहं वीरः । इति दुर्गादासः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्वच् स्त्री।

वृक्षत्वक्

समानार्थक:त्वच्,वल्क,वल्कल,शल्क

2।4।12।2।4

शिरोग्रं शिखरं वा ना मूलं बुध्नोऽङ्घ्रिनामकः। सारो मज्जा नरि त्वक्स्त्री वल्कं वल्कलमस्त्रियाम्.।

 : वृक्षकोमलत्वक्

पदार्थ-विभागः : अवयवः

त्वच् स्त्री।

चर्मः

समानार्थक:त्वच्,असृर्ग्धरा,तनु

2।6।62।2।5

शुक्रं तेजोरेतसी च बीजवीर्येन्द्रियाणि च। मायुः पित्तं कफः श्लेष्मा स्त्रियां तु त्वगसृग्धरा॥

पदार्थ-विभागः : अवयवः

त्वच् स्त्री।

वस्त्रयोनिः

समानार्थक:त्वच्,फल,कृमि,रोमन्

2।6।110।2।1

हंसकः पादकटकः किङ्किणी क्षुद्रघण्टिका। त्वक्फलकृमिरोमाणि वस्त्रयोनिर्दश त्रिषु॥

पदार्थ-विभागः : अवयवः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्वच्(चा)¦ स्त्री त्वच्यते संव्रियते देहोऽनया त्वचति सं-वृणोति वा देहम् त्वच--क्विप्।

१ गुडत्वचि(दारचिनि)

२ वल्कले

३ चर्मणि च मेदि॰।

४ स्पर्शग्राहकेवाह्येन्द्रियभेदे सा च देहव्यापिनी त्वचिस्थिता सूक्ष्मा-वायोः सत्त्वांशेनोत्पन्ना वाताधिष्ठातृदेवताका” वेदा॰सा॰ दृश्यम्। तत्र
“उद्भूतस्पर्शवद्द्रव्यं गोचरः सोऽपिच त्वचः। रूपान्यच् चक्षुषो योग्यं रूपमत्रापि कार-णम्। द्रव्याध्यक्षे, त्वचो योगो मनसा ज्ञानकारणम्” भाषा॰ चर्म्मन् शब्दे

२९

०३ पृ॰ दृश्यम्। ( चर्मणि
“त्वचं समेध्यां परिधाय रौरवीम्” रघुः
“आयूंषि त्वक्षु निर्भिद्य प्राभञ्जनिरमोचयत्” भट्टिः।
“त्वगुत्तरासङ्गवतीमधीतिनीम्” कुमा॰। वल्कले
“भुर्जत्वचःकुञ्जरविन्दुशोणाः” कुमा॰। गुडत्वचि
“त्वगेलापत्रकै-स्तुल्यैः त्रिसुगन्धि त्रिजातकम्” राजनि॰। हलन्तत्वात्वा टाप्। तत्रार्थे शब्दरत्ना॰ त्वचापत्रम्।
“मुक्तत्वचइवोरगः” भा॰ शा॰

२५

० अ॰।
“श्रीवत्साङ्कोऽरविन्दाक्षऊर्द्ध्वरोमा महत्त्रचः” हरिवं

१७

९ अ॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्वच्¦ f. (त्वक्)
1. Skin.
2. Bark, rind, peel, &c.
3. Woody cassia. E. तन् to spread, to encircle or cover, Unadi affix चिक्, and व substituted for the final letters of the radical; also अच् being added त्वच and त्वचा।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्वच् [tvac], 6 P. (त्वचति) To cover.

त्वच् [tvac], f.

Skin (of men, serpents &c.); धत्ते त्वचं रौरवीम् U.4.2; Mv.1.18.

Hide (as of a cow, deer &c.); त्वचं स मेध्यां परिधाय रौरवीम् R.3.31.

Bark, rind; न्यस्ताक्षरा धातुरसेन यत्र भूर्जत्वचः कुञ्जरबिन्दुशोणाः Ku.1.7; R.2.37;17.12.

Any cover or coating.

The sense of touch.

Cinnamon वल्के लवङ्गवल्के त्वक् Nm.

Surface (of the earth); भूम्या उद्गेव वि त्वचं बिभेद Rv.1.68. 4. -Comp. -अङ्कुरः horripilation. -इन्द्रियम् the organ of touch. -कण्डुरः a sore. -गन्धः the orange.

छेदः a skin-wound, scratch, bruise.

circumcision.

जम् blood.

hair (on the body). -तरङ्गकः a wrinkle; (also त्वचोर्मिः). -त्रम् an armour; त्वक्त्रं चाचकचे वरम् Bk. 14.94. -दोषः disease of the skin, leprosy. -पत्रम् the leaf of Laurus Cassia (Mar. दालचिनी); चन्दनागुरुमुख्यानि त्वक्पत्राणां वनानि च Mb.12.17.18; एलां च देवकुसुमं त्वक्पत्रं चीनदारु च Śiva. B.3.14. -परिपुटनम् peeling of the skin. पलितम् leprosy. -पारुष्यम् roughness of the skin. -पुष्पः horripilation. (-ष्पी, -ष्पम्) a blotch, scab. -भेदः a scratch. -भेदकः One who scratches the skin; त्वग्भेदकः शतं दण्ड्यः Ms.8.284. -मलम् hair of the body. -रोगः leprosy. &c., any cutaneous disease. -शून्यता want of sensation in the skin.

सारः (त्वचिसारः) a bamboo; त्वक्साररन्ध्रपरिपूरणलब्धगीतिः Śi.4.61.

Laurus Cassia (Mar. दालचिनी); यत्रासीत्क्षपिता क्षरज्जलधरे त्वक्सारलक्षीकृते Mv.7.12. -सुगन्धः an orange.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्वच् cl.6. चति, to cover Dha1tup.

त्वच् f. skin (of men , serpents etc. ) , hide (of goats , cows etc. ) RV. etc. ( कृष्णा, " the black man " , i , 130 , 8 )

त्वच् f. a cow's hide (used in pressing out the सोम) , i , iii , ix VS. xix , 82

त्वच् f. a leather bag RV. v , 33 , 7

त्वच् f. ( fig. " a cloud ") i and ix

त्वच् f. bark , rind , peel RV. etc.

त्वच् f. Cassia bark VarBr2S. lxxvii , 6 ; 12 ; 24 ; 32

त्वच् f. cinnamon , cinnamon tree L.

त्वच् f. a cover (of a horse) RV. viii , 1 , 32

त्वच् f. surface (of the earth) , i , 145 , 5 ; x , 68 , 4 AV. vi , 21 , 1 TBr. i , 5 , 5 , 4

त्वच् f. with कृष्णाor असिक्नी, " the black cover " , darkness RV. ix , 41 , 1 and 73 , 5

त्वच् f. a mystical N. of the letter यRa1matUp. i , 77.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Tvac, ‘skin,’ ‘hide,’ (a) denotes specially in the Rigveda[१] the hide used in the process of extracting the Soma juice from the plant. The Soma was pounded with stones (adri) upon the skin laid on the pressing boards (adhiṣavaṇe phalake),[२] which, however, are not mentioned in the Rigveda. Or if a pestle and mortar were used, the skin was still placed underneath them to catch the drops of juice, not above, as Pischel[३] thought.

(b) Tvac also denotes the rind of the Soma plant that remains after the juice has been extracted.[४]

(c) Metaphorically the term kṛṣṇā tvac, ‘the black skins,’ is applied to the aboriginal enemies of the invading Āryans.[५]

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्वच् स्त्री.
वेदि के लिए अभिप्रेत भूमि का शिखरस्थ पृष्ठ, आप.श्रौ.सू. 2.2.4; भाष्य ‘वेदिभूमेः उपरितनम् मृदम्’। त्वचम् उद्धन्यामाना वि. (उद्+हन्+यक्+शानच्) (वेदि) पृथ्वी का सतह, जिसको खोद कर निकाला जा रहा है, भा.श्रौ.सू. 4.7.1 (वेदिकरण)।

  1. i. 79, 3;
    iii. 21, 5;
    ix. 65, 25;
    66, 29;
    70, 7;
    79, 4;
    101, 11, 16, etc.
  2. Hillebrandt, Vedische Mythologic, 1, 181-183, and Adhisavaṇa.
  3. Vedische Studien, 1, 110.
  4. Rv. ix. 86, 44;
    Taittirīya Brāhmaṇa, iii. 7, 13, 1;
    Hillebrandt, op. cit., 52.
  5. Rv. i. 130, 8, and probably ix. 41, 1, for which, however, cf. Hillebrandt, op. cit., 51, n. 2, and see Dāsa.
"https://sa.wiktionary.org/w/index.php?title=त्वच्&oldid=500102" इत्यस्माद् प्रतिप्राप्तम्