दात्र

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दात्रम्, क्ली, (द्यति दाति वानेनेति । दो अवखण्डने दा लवने वा + “दाम्नीशसेति ।” ३ । २ । १८२ । इति ष्ट्रन् । दादिभ्यश्छन्दसीति त्रन् वा ।) अस्त्रविशेषः । इति भरतः ॥ दा इति कास्त्या इति च भाषा । तत्पर्य्यायः । लवित्रम् २ । इत्यमरः । २ । ९ । १३ ॥ खड्गीकम् ३ । इति शब्द- रत्नावली ॥ (यथा, महाभारते । ५ । १५४ । ७ । “सशूर्पपिटकाः सर्व्वे सदात्राङ्कुशतोमराः ॥” भावे त्रन् । दानम् । यथा, ऋग्वेदे । १ । ११६ । ६ । “तद् वां दात्रं महिकीर्त्तेन्यम्” । “तद्दात्रं दानम् महि महदतिगम्भीरम् ।” इति तदभाष्ये सायनः ॥ दानकर्त्तरि, त्रि । यथा, वाजसनेयसंहितायाम् । १० । ६ । “सोमस्य दात्रमसि ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दात्र नपुं।

तृणच्छेदनायुधम्

समानार्थक:दात्र,लवित्र

2।9।13।1।1

दात्रं लवित्रमाबन्धो योत्रं योक्त्रमथो फलम्. निरीशं कुटकं फालः कृषको लाङ्गलं हलम्.।

पदार्थ-विभागः : उपकरणम्,आयुधम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दात्र¦ न॰ दो--खण्डने दाप् लवने वा करणे ष्टुन्। छेदनसाधने लवित्रे (दा) अस्त्रभेदे अमरः।
“क्षुरैः क्षुरप्रैर्भ-ल्लैश्च दात्रैरञ्जलिकैस्तथा” हरिव॰

२३

७ अ॰
“दात्रेणधान्यं लुनाति” व्या॰। दा--दाने कर्मणि त्र।

२ दातव्ये।
“दात्रं यत्रोपदस्यति” ऋ॰

८ ।

४३ ।

३३
“दात्रं दातव्यम्” कर्त्तरि त्र।

३ दानकर्त्तरि
“सोमस्य दात्रमसि” यजु॰

१० ।


“दात्रं दानकर्त्तृ” वेददी॰ दा दाने भावे त्र।

४ दाने
“तद्वां दात्रं महि कीर्त्तेन्यम्” ऋ॰

१ ।

११

६ ।


“दात्रं दानम्” भा॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दात्र¦ n. (-त्रं) A sort of sickle, a large knife, a Da. E. दो to cut, त्रन् Unadi aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दात्रम् [dātram], 1 An instrument of cutting, a sort of sickle or knife; दात्रैश्छिन्दन् क्वचित् क्वचित् Rām.2.8.7; Mb.12. 228.6.

Ved. A share, possession.

A gift, donation.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दात्र n. a sort of sickle or crooked knife RV. A1past. MBh. etc.

दात्र n. ( दात्र)allotted portion , share , possession RV.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Dātra (‘cutter’), denoting a ‘sickle,’ is mentioned in the Rigveda.[१] Cows ‘with sickle-shaped marks on their ears’ (dātra-karṇyaḥ) are referred to in the Maitrāyaṇī Saṃhitā.[२] Otherwise the expression is only found later, occurring in the Sūtra and epic literature.[३] See also Sṛṇi.

  1. viii. 78, 10;
    Nirukta, ii. 1.
  2. iv. 2, 9.
  3. Hopkins, Journal of the American Oriental Society, 17, 86.

    Cf. Zimmer, Altindisches Leben, 238.
"https://sa.wiktionary.org/w/index.php?title=दात्र&oldid=473622" इत्यस्माद् प्रतिप्राप्तम्