दार्तेय

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दार्तेय¦ त्रि॰ दृतौ भवादि ढञ्।

१ दृतिभवे

२ तत्रस्थे च।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दार्तेय m. patr. (fr. दृति) Ka1t2h. Ta1n2d2yaBr.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Dārteya, ‘descendant of Dṛti.’ The Dārteyas are mentioned as authorities on sacrificial matters in the Kāṭhaka Saṃhitā[१] and the Pañcaviṃśa Brāhmaṇa.[२]

  1. xxxi. 2 (Indische Studien, 3, 473).
  2. xxv. 3, 6.
"https://sa.wiktionary.org/w/index.php?title=दार्तेय&oldid=473630" इत्यस्माद् प्रतिप्राप्तम्