दाव

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दावः, पुं, (दुनोति उपतापयतीति । दु + “दुन्यो- रनुपसर्गे ।” ३ । १ । १४२ । इति णः ।) वनम् । (यथा, महाभारते । १ । २२४ । ६ । “इदमिन्द्रः सदा दावं खाण्डवं परिरक्षति ॥”) वनवह्निः । इत्यमरः । ३ । ३ । २०५ ॥ (यथा, महाभारते । ३ । ६६ । १ । “उत्सृज्य दमयन्ती तु नलो राजा विशांपते ! । ददर्श दावं दह्यन्तं महान्तं गहने वने ॥”) अग्निः । इत्यमरटीकायां नीलकण्ठः ॥ उप- तापः । इति भरतकृतद्विरूपकोषः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दाव पुं।

वनवह्निः

समानार्थक:दाव,दव,वनहुताशन

1।1।57।4।3

वह्नेर्द्वयोर्ज्वालकीलावर्चिर्हेतिः शिखा स्त्रियाम्. त्रिषु स्फुलिङ्गोऽग्निकणः सन्तापः सञ्ज्वरः समौ। उल्का स्यान्निर्गतज्वाला भूतिर्भसितभस्मनी। क्षारो रक्षा च दावस्तु दवो वनहुताशनः॥

पदार्थ-विभागः : , इन्धनजम्

दाव पुं।

वनम्

समानार्थक:अटवी,अरण्य,विपिन,गहन,कानन,वन,सत्र,दव,दाव

3।3।206।7।2

मूर्खेऽर्भकेऽपि बालः स्याल्लोलश्चलसतृष्णयोः। कुलं गृहेऽपि तालाङ्के कुबेरे चैककुण्डलः॥ स्त्रीभावावज्ञयोर्हेला हेलिः सूर्ये रणे हिलिः। हालः स्यान्नृपतौ मद्ये शकलच्छदयोर्दलम्.। तूलिश्चित्रोपकरणशलाकातूलशय्ययोः। तुमुलं व्याकुले शब्दे शष्कुली कर्णपाल्यपि॥ दवदावौ वनारण्यवह्नी जन्महरौ भवौ।

अवयव : वृक्षः

 : महावनम्, गृहोपवनम्, कृत्रिमवृक्षसमूहः, सर्वोपभोग्यवनम्

पदार्थ-विभागः : समूहः, द्रव्यम्, पृथ्वी, अचलनिर्जीवः, स्थानम्, प्राकृतिकस्थानम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दाव¦ पु॰ दुनाति दु--कर्त्तरि ण।

१ वने

२ वनभवेऽनले चअमरः।
“ददर्श दावं दह्यन्तं महान्तं गहने वन” भा॰ व॰

२६

० श्लो॰।
“वनमिव दावपरीतम्” वृ॰ स॰

२४ अ॰।
“इदमिन्द्रः सदा दाव खाण्डवं परिरक्षति” भा॰ आ॰

२२

३ अ॰
“दावं दग्ध्वा यथा शान्तं पावकं शिशिरा-त्यये” भा॰ द्रो॰

२९

४२ श्लो॰।
“अधिज्यधम्बा विचचाणदावम्” रघुः। भावे घञ्।

३ उपतापे च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दाव¦ m. (-वः)
1. A forest.
2. A forest on fire.
3. Fire in general.
4. Heat. E. दु to go or run, affix कर्त्तरि णः see दव |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दावः [dāvḥ], [दुनाति-दु कर्तरि ण] = दव q. v.; कौरव्यवंशदावे$स्मिन् क एष शलभायते Ve.1.19. -Comp. -अग्निः, -अनलः, -दहनः a forest-conflagration; आनन्दमृगदावाग्निः शीलशाखिमदद्विपः । ज्ञानदीपमहावायुरयं खलसमागमः ॥ Bv.1.19.34. -लता a. creeper in a burning fire; सोत्सृज्य धैर्यं विललाप शोकदावा- ग्निना दावलतेव बाला Bhāg.4.8.16.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दाव m. (fr. 2. दुPa1n2. 3-1 , 142 )conflagration , esp. a forest conflagration S3Br. MBh. etc.

दाव m. fire , heat

दाव m. distress L.

दाव mn. a forest MBh. (always connected with fire) Ragh. ii , 8.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Dāva, ‘forest fire,’ is mentioned in the Atharvaveda[१] and the Śatapatha Brāhmaṇa.[२] In the latter work such fires are referred to as occurring in spring. According to Sieg,[३] a hymn of the Rigveda[४] describes a forest fire. Watchers were employed to guard against surprise from such conflagrations (dāva-pa).[५]

  1. vii. 45, 2.
  2. xi. 2, 7, 32.
  3. Die Sagenstoffe des Ṛgveda, 44 et seq.
  4. x. 142. Sieg's interpretation of this hymn is not at all probable.
  5. Vājasaneyi Saṃhitā, xxx. 16;
    Taittirīya Brāhmaṇa, iii. 4, 11, 1.
"https://sa.wiktionary.org/w/index.php?title=दाव&oldid=473634" इत्यस्माद् प्रतिप्राप्तम्