दूषीका

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दूषीका, स्त्री, (दूषयतीति + दूषि + “कषिदूषि- भ्यामीकन् ।” उणां ४ । १६ । इति । ईकन् ततष्टाप् ।) दूषिका । इति शब्दरत्नावली ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दूषीका¦ f. (-का) The secretion or rheum of the eyes. E. दूष् to hurt, (the eyes,) Unadi affix ईकन्ः see दूषिका |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दूषीका [dūṣīkā], = दूषि q. v.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Dūṣīkā, ‘rheum of the eyes,’ is mentioned as a disease in the Atharvaveda[१] and later.[२]

  1. xvi. 6, 8.
  2. Kāṭhaka Saṃhitā, xxxiv. 12;
    Vājasaneyi Saṃhitā, xxv. 9;
    Śatapatha Brāhmaṇa, iii. 1, 3, 10.
"https://sa.wiktionary.org/w/index.php?title=दूषीका&oldid=473660" इत्यस्माद् प्रतिप्राप्तम्