देवन

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


देवनम्, क्ली, (दिव् + भावे ल्युट् ।) व्यवहारः । जिगीषा । क्रीडा । इति मेदिनी । ने, ७६ ॥ (दीव्यति अस्मिन्निति अधिकरणे ल्युट् ।) लीलो- द्यानम् । इति त्रिकाण्डशेषः ॥ (दीव्यति अने- नेति । दिव + करणे ल्युट् ।) पद्मम् । इति शब्दचन्द्रिका ॥ परिदेवनम् । इत्यमरटीकायां भरतः ॥ द्युतिः । स्तुतिः । कान्तिः । गतिः । शोकः । इत्यमरटीकायां मथुरेशः ॥ द्यूतम् । इति स्वामी ॥ (यथा, मनौ । ९ । २२२ । “प्रकाशमेतत् तास्कर्य्यं यद्देवनसमाह्वयौ । तयोर्नित्यं प्रतिघाते नृपतिर्यत्नवान् भवेत् ॥”)

देवनः, पुं, (दीव्यत्यनेनेति । दिव + करणे ल्युट् ।) पाशकः । इत्यमरः । २ । १० । ४५ ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


देवन पुं।

अक्षः

समानार्थक:अक्ष,देवन,पाशक,दुन्दुभि,आकर्ष

2।10।45।1।4

पणोऽक्षेषु ग्लहोऽक्षास्तु देवनाः पाशकाश्च ते। परिणायस्तु शारीणां समन्तान्नयने स्त्रियाम्.।

पदार्थ-विभागः : उपकरणम्

देवन नपुं।

क्रीडा

समानार्थक:द्रव,केलि,परीहास,क्रीडा,लीला,नर्मन्,देवन

3।3।117।2।2

स्यादुद्यानं निःसरणे वनभेदे प्रयोजने। अवकाशे स्थितौ स्थानं क्रीडादावपि देवनम्.।

 : कन्दुकादिक्रीडनम्, द्यूतक्रीडनम्

पदार्थ-विभागः : , क्रिया

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


देवन¦ पु॰ दीव्यत्यनेन दिव--करणे ल्युट्।

१ पाशके। भावेल्युट्।

२ क्रीडायां

३ दीप्तौ

४ व्यवहारे

५ जिगीषायां

६ स्तुतौच न॰। दीव्यत्यत्र दिव--आधारे ल्युट्।

७ लीलोद्याने

८ पद्मे च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


देवन¦ n. (-नं)
1. Sport, play, pastime, &c.
2. Emulation, desire to excel or overcome.
3. Affair, business, profession.
4. Gaming.
5. Splen- dour, lustre, beauty.
6. Light.
7. Praise.
8. Motion.
9. Grief, sorrow.
10. A garden, a play or pleasure ground.
11. A lotus. m. (-नः) A die or dice. f. (-ना)
1. Service.
2. Sport, wanton sport or pastime. E. दिव् to play, &c. affix ल्युट्, or युच्, fem. aff टाप् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


देवनः [dēvanḥ], [दीव्यत्यनेन दिव् करणे ल्युट्] A die.

नम् Beauty, splendour, lustre.

Gaming, gambling, a game at dice; प्रकाशमेतत्तास्कर्यं यद्देवनसमाह्वयौ Ms.9.222.

Play, sport, pastime.

A pleasure-ground, a garden.

A lotus.

Emulation, desire to excel.

Affair, business.

Praise.

Going, motion.

Grief, lamentation, sorrow.

ना Gambling, a game at dice.

Sport, pastime.

Lamentation.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


देवन n. lamentation , wailing , grief , sorrow L.

देवन m. a die , dice for gambling L.

देवन n. ( देव्)shining , splendour Kull. viii , 92

देवन n. gaming , a game at dice RV. x , 43 , 5 MBh. R. etc.

देवन n. play , sport , pastime L.

देवन n. pleasure-ground , garden L.

देवन n. a lotus L.

देवन n. praise L.

देवन n. desire , emulation L.

देवन n. affair , business , profession L.

देवन n. going , motion L.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--the son of देवक्षत्र, a true क्षत्रिय; father of Madhu. Br. III. ७०. ४५; वा. ९५. ४४.
(II)--a Mt. in क्रौञ्चद्वीप. M. १२२. ८०. [page२-118+ २५]

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Devana is mentioned once in the Rigveda[१] in connexion with dicing. The word must designate the place on which the dice are thrown (elsewhere called Adhidevana), and it is so explained by Durga in his commentary on the Nirukta.[२]

  1. x. 43, 5.
  2. v. 22.

    Cf. Lüders, Das Würfelspiel im alten Indien, 14.
"https://sa.wiktionary.org/w/index.php?title=देवन&oldid=473667" इत्यस्माद् प्रतिप्राप्तम्