दैवाप

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दैवाप m. patr. fr.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Daivāpa, ‘descendant of Devāpi,’ is the patronymic of Indrota in the Śatapatha Brāhmaṇa[१] and the Jaiminīya Upaniṣad Brāhmaṇa.[२] No connexion can be traced with the Devāpi of the Rigveda.[३]

  1. xiii. 5, 4, 1.
  2. iii. 40, 1.
  3. x. 98. See Oldenberg, Zeitschrift der Deutschen Morgenlāndischen Gesellschaft, 42, 240.
"https://sa.wiktionary.org/w/index.php?title=दैवाप&oldid=473678" इत्यस्माद् प्रतिप्राप्तम्