दोषा

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दोषा, स्त्री, (दुष्यतेऽन्धकारेणेति । दुष् + घञ् + टाप् ।) रात्रिः । (यथा, आर्य्यासप्तशत्याम् । २९८ । “दोपदशा कुलयुवतिर्वैदग्ध्येनैव मलिनतामेति । दोषा अपि भूषायै गणिकायाः शशिकलायाश्च ॥” दाम्यत्यनेनेति । दम् + “दमेर्डोसिः ।” उणां । २ । ६९ । इति डोसिः । भागुरिमते टाप् ।) भुजः । इति मेदिनी । षे, १५ ॥

दोषा, व्य, (दुष्यत्यत्रेति । दुष् + “आः समिण्- निकषिभ्याम् ।” उणां । ४ । १७४ । इत्यत्र । “वाहुलकात् दिविदुषिभ्याञ्च ।” इत्युज्ज्वलदत्तोक्तेः आः ।) “स्वरादिनिपातमव्ययम् ।” १ । १ । ३७ । इति स्वरादिपाठात् अव्ययत्वम् ।) नक्तम् । रजन्याम् इत्यथः । इत्यमरः । ३ । ४ । ६ ॥ (यथा, माघे । ४ । ४६ । “दोषापि नृनमहिमांशुरसौ किलेति व्याकोशकोकनदतां दधते नलिन्यः ॥”) निशामुखम् । इति हेमचन्द्रः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दोषा अव्य।

रात्रिः

समानार्थक:शर्वरी,निशा,निशीथिनी,रात्रि,त्रियामा,क्षणदा,क्षपा,विभावरी,तमस्विनी,रजनी,यामिनी,तमी,वसति,श्यामा,दोषा,दोषा,नक्तम्

3।3।226।5।2

त्विट् शोभापि त्रिषु परे न्यक्षं कार्त्स्न्यनिकृष्टयोः। प्रत्यक्षेऽधिकृतेऽध्यक्षो रूक्षस्त्वप्रेम्ण्यचिक्कणे॥ व्याजसंख्याशरव्येषु लक्षं घोषौ रवव्रजौ। कपिशीर्षं भित्तिशृङ्गेऽनुतर्षश्चषकः सुरा॥ दोषो वातादिके दोषा रात्रौ दक्षोऽपि कुक्कुटे। शुण्डाग्रभागे गण्डूषो द्वयोश्च मुखपूरणे॥

अवयव : रात्रिप्रारम्भः,रात्रिमध्यः,प्रहरः

 : अत्यन्धकाररात्रिः, चन्द्रिकायुक्तरात्रिः, दिनद्वयमध्यगता_रात्रिः

पदार्थ-विभागः : , द्रव्यम्, कालः

दोषा अव्य।

रात्रिः

समानार्थक:शर्वरी,निशा,निशीथिनी,रात्रि,त्रियामा,क्षणदा,क्षपा,विभावरी,तमस्विनी,रजनी,यामिनी,तमी,वसति,श्यामा,दोषा,दोषा,नक्तम्

3।4।6।1।2

दिवाह्नीत्यथ दोषा च नक्तं च रजनावपि। तिर्यगर्थे साचि तिरोऽप्यथ सम्बोधनार्थकाः॥

अवयव : रात्रिप्रारम्भः,रात्रिमध्यः,प्रहरः

 : अत्यन्धकाररात्रिः, चन्द्रिकायुक्तरात्रिः, दिनद्वयमध्यगता_रात्रिः

पदार्थ-विभागः : , द्रव्यम्, कालः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दोषा¦ अव्य॰ दुष्यत्यत्र दुष--बा॰ आधारे आ स्वरा॰।

१ रात्रा-वित्यर्थे
“दोषाऽपि नूनमहिमांशुरसौ किलेति” माघःदोषापि रात्रावपीत्यर्थः। दिवाभूता रात्रिः दोषाभूतमहःइति भाष्यप्रयोगात् असप्तम्यर्थेऽपि तस्य वृत्तिता। ततःष्ठ्यल् तुट् च। दोषातन रात्रिभवे त्रि॰
“दोषातनंबुधवृहस्पतियोगदृश्यः” रघुः। (अभ्रवृन्दम्) अस्यटाबन्तस्त्रीत्वमपि
“घर्मकालदिवस इव क्षयितदोषः” काद॰। दोषाशब्दस्य टाबन्तत्वे एव गौणे ह्रस्वसम्भवःअव्ययत्वे न तत्सम्भवः इति बोध्यम्। दोस् + भागुरिमतेस्त्रियां टाप्।

२ बाहौ स्त्री शब्दार्थचि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दोषा¦ f. (-षा)
1. Night.
2. The arm. ind. (-षा)
1. By night, at night.
2. At the beginning of the night. E. दम् to tame, ङीस् affix, and टाप् added.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दोषा [dōṣā], ind. At night; दोषा$पि नूनमहिमांशुरसौ किलेति Śi.4. 46,62. -f.

The arm.

The darkness of night, night; घर्मकालदिवस इव क्षपितदोषः K.37 (where the word means 'a fault or sin' also). -Comp. -आस्यः, -तिलकः a lamp.

करः The moon; यामित्रवेधविहितानपहृत्य दोषान् । दोषाकरः सुखमनेकविधं विधत्ते ॥ Jyotistattvam.

a mine of faults; दोषाकरो$पि कुटिलो$पि कलङ्कितो$पि Udb.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दोषा f. See. next.

दोषा f. darkness , night RV. AV. etc. (597013 षाम्ind. and 597013.1 षा[instr. ; See. g. स्वर्-आदि] ind. in the evening , at dusk , at night)

दोषा f. Night personified (and regarded with Prabh. as wife of पुष्पा-र्णand mother of प्रदोषor Evening , निशिथ[!] or Midnight and व्युष्टor Day-break) BhP. iv , 13 , 13 ; 14 (See. दोषस्, पश्चा-दोष, प्र-दोष, प्रति-दोषम्)1.

दोषा f. (for 1. See. 1. दोष)the arm L.

दोषा ind. 97013

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a queen of पुष्पार्ण and mother of प्रदोष, निशिथ and व्युष्ठ. भा. IV. १३. १३-14.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Doṣā, ‘evening,’ is frequently referred to from the Rigveda[१] onwards,[२] usually as contrasted with uṣas, ‘dawn.’ In the Chāndogya Upaniṣad[३] the word is contrasted with prātar, ‘early.’ See also Ahan.

  1. i. 34, 3;
    179, 1;
    ii. 8, 3;
    iv. 2, 8;
    v. 5, 6;
    32, 11;
    vi. 5, 2, etc.
  2. Av. vi. 1, 1;
    Nirukta, iv. 17.
  3. vi. 13, 1.
"https://sa.wiktionary.org/w/index.php?title=दोषा&oldid=473680" इत्यस्माद् प्रतिप्राप्तम्