द्रुम

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्रुमः, पुं, (समुदाये वृत्ताः शब्दा अवयवेष्वपि वर्त्तन्ते इति न्यायात् द्रुः शाखा विद्यतेऽस्य । “द्युद्रुभ्यां मः ।” ५ । २ । १०८ । इति मः ।) वृक्षः । इत्यमरः । २ । ४ । ५ ॥ (यथा, मनुः । ९ । २५५ । “निर्भयन्तु भवेद्यस्य राष्ट्रं बाहुबलाश्रितम् । तस्य तद्बर्द्धते नित्यं सिच्यमान इव द्रुमः ॥”) पारिजातः । कुवेरः । इति मेदिनी । मे, १५ ॥ (स्वनामख्यातः किम्पुरुषेश्वरः । यथा, महा- भारते । २ । १० । २८ । “द्रुमः किम्पुरुषेशश्च उपास्ते धनदेश्वरम् ॥” सनामख्यातनृपविशेषः । स तु शिविनामदैत्य- स्यांशात् जातः । यथा, तत्रैव । १ । ६७ । ८ । “यस्तु राजन् ! शिविर्नाम दैतेयः परिकीर्त्तितः । द्रुम इत्यभिविख्यातः स आसीद्भुवि पार्थिवः ॥” रुक्मिणीगर्भजातः कृष्णस्य पुत्त्रविशेषः । यथा, हरिवंशे । १६० । ६ । “चारुभद्रश्चारुगर्भः सुदंष्ट्रो द्रुम एव च ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्रुम¦ पु॰ द्रुः शाखास्त्यस्य म।

१ वृक्षे अमरः।

२ पारिजाते

३ कुवेरे च मेदि॰।
“बद्धप्रल्लवपुटाञ्जलिं द्रुमम्” रघुः।
“तस्य तद्वर्द्धते नित्यं सिच्यमान इव द्रुमः” मनुः

४ किम्पुरुषाधीशभेदे
“द्रुमः किम्पुरुषेशश्च उपास्तेधनदेश्वरम्” भा॰ स॰

४१

० श्लो॰
“किंपुरुषाधिराज्यमिवमुनिजनगृहीतजलकलशपरिषिच्यमानद्रुमम्” काद॰कृष्णमहिलायां रुक्मिण्यां जाते

५ पुत्रभेदे
“प्रद्युम्नः प्रथमंजज्ञे शंवरान्तकरः सुतः। द्वितीयश्चारुदेष्णश्च वृष्णि-सिंहो महारथः। चारुभद्रश्चारुगर्भः सुदंष्ट्रो द्रुम एव[Page3787-b+ 38] च” हरिवं॰

१६

२ अ॰। शिविनामदैत्यांशजाते द्वापरयुगीये

६ नृपभेदे
“यस्तु राजञ्छिविर्नाम दैत्येशः परिकीर्तितः। द्रुम इत्यभिविख्यातः स आसीद्भुवि पार्थिवः” भा॰ आ॰

६७ अ॰ प्राचीने नृपवरभेदे
“उशीनरः शतरथः कङ्कोदुलिदुहो द्रुमः” भा॰ आ॰

१ अ॰ प्राचीननृपोक्तौ।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्रुम¦ m. (-मः)
1. A tree in general.
2. A tree of Swarga or paradise.
3. A name of KUVE4RA. E. द्रु to go, म aff. द्रुः शाखा अस्वि अस्य | [Page358-b+ 60]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्रुमः [drumḥ], [द्रुः शाखास्त्यस्य-मः, cf. P.V.2.18]

A tree; यत्र द्रुमा अपि मृगा अपि बान्धवो मे U.3.8.

A tree of Paradise.

An epithet of Kubera. -Comp. -अब्जं the Karṇikāra tree; प्रययौ केतुमिव द्रुमाब्जकेतुम् -अरिः an elephant. -आमयः lac, gum. -आश्रयः a lizard.

ईश्वरः the palm tree.

the moon.

the पारिजात tree.-उत्पलः the Karṇikāra tree. द्रुमोत्पलः कर्णिकारः Ak.-खण्डः, -ण्डम् a group of trees. -नखः, -मरः a thorn.-निर्यासः a kind of frank-incense. -वासिन् m. an ape.-व्याघिः lac, gum. -श्रेष्ठः the palm tree. -षण्डम् a grove of tree.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्रुम m. a tree MBh. Ka1v. etc. (sometimes also any plant ; according to some esp. a tree of इन्द्र's paradise = पारिजात)

द्रुम m. N. of a prince of the किम्-पुरुषs MBh. Hariv.

द्रुम m. of a son of कृष्णand रुक्मिणीHariv.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--the king of the किम्पुरुषस् and Kinnaras (s.v.) stationed on the west during the siege of Gomanta; फलकम्:F1: भा. X. ५२. ११ [११]. वा. ४१. ३०.फलकम्:/F stationed by जरासन्ध at the western gate of मथुरा; फलकम्:F2: Ib. X. ५० 11 [5].फलकम्:/F attended the conference at कुण्डीन summoned by शाल्व. फलकम्:F3: Ib. X. ७६. 2 [9-१०].फलकम्:/F

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


DRUMA I : A King in ancient Bhārata. Mention is made about him in Mahābhārata, Ādi Parva, Chapter 1, Stanza 233.


_______________________________
*1st word in right half of page 252 (+offset) in original book.

DRUMA II : In Mahābhārata, Chapter 67, Stanza 8, King Druma, who was the rebirth of the asura Śibi, is mentioned.


_______________________________
*2nd word in right half of page 252 (+offset) in original book.

DRUMA III : The leader of the Kinnaras (heavenly musicians). M.B. Sabhā Parva, Chapter 10, Stanza 29). He sits in the Durbar of Kubera (God of wealth) and sings. He was the teacher of Rukmin, the son of Bhīṣmaka and he gave a bow to his pupil Rukmin. (Mahābhārata, Udyoga Parva, Chapter 158.)


_______________________________
*3rd word in right half of page 252 (+offset) in original book.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Druma, ‘tree,’ is not found until the later period in the Ṣaḍviṃśa Brāhmaṇa (v. 11) and the Nirukta (iv. 19; v. 26; ix. 23).
==Foot Notes==

"https://sa.wiktionary.org/w/index.php?title=द्रुम&oldid=500411" इत्यस्माद् प्रतिप्राप्तम्