द्वारम्

विकिशब्दकोशः तः

संस्कृतम्[सम्पाद्यताम्]

नाम[सम्पाद्यताम्]

लिङ्ग्म्-[सम्पाद्यताम्]

अनुवादाः[सम्पाद्यताम्]

उदाहरणानि[सम्पाद्यताम्]

कोशप्रामाण्यम्[सम्पाद्यताम्]

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्वारम्, क्ली, (द्वरति निर्गच्छति गृहाभ्यन्तरादने- नेति । द्वृ + घञ् ।) निर्गमनम् । अभ्युपायः । इति मेदिनी । रे, ४८ ॥ आद्यस्य पर्य्यायः । द्वाः २ प्रतीहारः ३ । इत्यमरः । २ । ३ । १६ ॥ वारकम् ४ । इति शब्दरत्नावली ॥ “गृहिणां शुभदं द्वारं प्राकारस्य गृहस्य च । न मध्यदेशे कर्त्तव्यं किञ्चिन्न्यूनाधिकं शुभम् ॥” इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डम् ॥

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्वारम् [dvāram], [द्वृ-णिच्-अच् Tv.]

A door, gateway, gate.

A passage, entrance, ingress, opening; अथवा कृतवाग्- द्वारे वंशे$स्मिन् R.1.4;11.8.

An aperture of the human body (they are nine); see खम् and Ku.3.5; Bg.8.12; and Ms.6.48 also; द्वारि द्वाराणि शेषाणि Sāṅ. K.35.

Way, medium, means (द्वारेण 'through', 'by means of'; Pt.1.). -री A door. -Comp. -अधिपः a porter, door-keeper. -अररिः the leaf of a door; Rāj. T. -कण्टकः the bolt of a door. -कपाटः, -टम् the leaf or panel of a door. -कोष्टकः the gate-chamber. -गोपः, -नायकः, -पः, -पालः, पालकः a door-keeper, porter, warder. (-पः) N. of Viṣṇu. -दर्शिन् m., -नायकः a doorkeeper. -दारुः teak-wood.

पक्षः, पट्टः the panel of a door.

the curtain of a door. -पिण्डी the threshold of a door. -पिधानः the bolt of a door, closure, end; द्वारपिधानमिव धृतेर्मन्ये तस्यास्तिरस्करणम् M.2.11. -फलकम् see द्वारकपाट. -बलिभुज् m.

a crow.

a sparrow.-बाहुः a door-post, jamb. -यन्त्रम् a lock, bolt. -वंशः the cross-beam of a door. -वृत्तम् black-pepper. -शाखा, -स्तम्भः the leaf of a door. -स्थः a door-keeper.

"https://sa.wiktionary.org/w/index.php?title=द्वारम्&oldid=506735" इत्यस्माद् प्रतिप्राप्तम्