वातायनम्

विकिशब्दकोशः तः

संस्कृतम्[सम्पाद्यताम्]

नाम[सम्पाद्यताम्]

लिङ्ग्म्-[सम्पाद्यताम्]

अनुवादाः[सम्पाद्यताम्]

उदाहरणानि[सम्पाद्यताम्]

कोशप्रामाण्यम्[सम्पाद्यताम्]

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वातायनम्, क्ली, (वातस्य अयनं गमनागमन- मार्गः ।) गवाक्षः । इत्यमरः ॥ (यथा, आर्य्या- सप्तशत्यास् । ५१० । “लीलागारस्य बहिः सखीषु चरणातिथौ मयि प्रियया । प्रकटीकृतः प्रसादो दत्त्वा वातायने व्यजनम् ॥”) तेन परवाधानिषेधो यथा, -- “परवाधां न कुर्व्वीत जलवातायनादिभिः । कारयित्वा तु कर्म्माणि कारुं पश्चात् न घञ्च- येत् ॥” इति कौर्म्मे उपविभागे १५ अध्यायः ॥

"https://sa.wiktionary.org/w/index.php?title=वातायनम्&oldid=506958" इत्यस्माद् प्रतिप्राप्तम्