द्विपः

विकिशब्दकोशः तः

आम्गलम्[सम्पाद्यताम्]

नामः[सम्पाद्यताम्]

हस्ती,

पर्याय रूपाणि[सम्पाद्यताम्]

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्विपः, पुं, (द्वाभ्यां शुण्डमुखाभ्यां पिबतीति ।) पा + कः ।) हस्ती । इत्यमरः । २ । ८ । ३४ ॥ (यथा, माघे । ३ । ६७ । “तेजोमहद्भिस्तमसेव दीपै- र्द्विपैरसम्बाधमयाम्बभूवे ॥”) पुं, नाशकेशरः । इति रत्नमाला ॥

"https://sa.wiktionary.org/w/index.php?title=द्विपः&oldid=506736" इत्यस्माद् प्रतिप्राप्तम्