धृष्टि

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धृष्टि¦ पु॰ धृष--क्तिच्। हिरण्यकशियोर्ज्येष्ठस्य हिरण्या-क्षासुरस्य पुत्रभेदे
“हिरण्यकशिपुर्भ्रातुः संपरेतस्यदुःखितः। कृत्वा कटोदकादीनि भ्रातृपुत्रानसान्त्वयत्। शकुनिं शंवरं धृष्टिं भूतसन्तापनं वृकम्” भा॰

७ ।

२ ।

१६

२ प्रगल्भे त्रि॰।
“धृष्टिरसि” यजु॰

१ ।

१७
“हे उपवेष! त्वं[Page3908-b+ 38] धृष्टिरसि प्रगल्भोऽसि। तीव्राङ्गाराणामितस्ततश्चालनप्रापकत्वादस्य प्रागल्भ्यम्” वेददी॰

३ यज्ञिये उपवेषरूपे पात्र-भेदे पु॰ उपवेषशब्दे

१६

३० पृष्ठे दृश्यम्। यज्ञपात्रोपक्रमे
“धृष्टी शतमाने” कात्या॰ श्रौ॰

२६ ।

२ ।

१०
“धृष्टी उप-वेषौ औदम्बरौ तत्र एकं रजतशतमानं द्वितीयं सुवर्ण-शतमानमिति” कर्कः
“धृष्टिरसीमुपवेषमादाय” कात्या॰श्रौ॰

२ ।

४ ।

२६
“पलाशशाखायाः मूलदेशे च्छिन्नः काष्ठभागउपवेषः” कर्कः। पलाशशाखाया इति यज्ञविशेषे
“सामान्यतस्तु औदम्बर इति पूर्वापरमीमांसा। धृष्टि-रसीति मन्त्रेणोपादीयमानत्वात् उपवेषस्य धृष्टित्वमि-त्याशयेन
“धृष्टी शतमाने” इत्युक्तम्।
“धृष्टिभ्यां भष्मनापरिकीर्य्याङ्गारैश्च” कात्या॰ श्रौ॰

२६ ।

३ ।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धृष्टि [dhṛṣṭi], a. Ved. Bold; धृष्टिरसि Vāj.1.17. -m.

A pair of tongs. -f. Boldness, bravery.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धृष्टि mfn. bold VS. i , 17 ( Mahi1dh. )

धृष्टि f. boldness S3a1n3khS3r.

धृष्टि m. a pair of tongs TA1r. Ka1tyS3r.

धृष्टि m. N. of a son of हिरण्य-कसिपुBhP.

धृष्टि m. of a minister of King दश-रथR.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a son of Kunti and father of निर्वृति (निधृति-वि। प्।). भा. IX. २४. 3; Vi. IV. १२. ४१.
(II)--a son of भजमान. भा. IX, २४. 7.
(III)--a son of बाह्यथ; गान्धारी and माद्री were his wives. Br. III. ७१. 4, १८.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


DHṚṢṬI : One of the eight ministers of Daśaratha. Jayanta, Dhṛṣṭi, Vijaya, Asiddhārtha, Arthasādhaka, Aśoka, Mantrapāla and Sumantra were the eight minis- ters of Daśaratha. (Vālmīki Rāmāyaṇa, Sarga 7).


_______________________________
*3rd word in right half of page 235 (+offset) in original book.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Dhṛṣṭi, found in the dual in the Taittirīya Āraṇyaka,[१] the Śatapatha Brāhmaṇa,[२] and the Sūtras,[३] seems to denote ‘firetongs.’

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धृष्टि पु.
प्रहार करने की छड़ी, इनकी संख्या दो होती है, गार्हपत्य (उपवेष) से जलते हुए राल को लेने के लिए अध्वर्यु एवं प्रतिप्रस्थातृ द्वारा (छड़ी) पकड़ी जाती है, भा.श्रौ.सू. 11.8.1; ‘घर्म’ को तैयार करने में प्रयुक्त, आप.श्रौ.सू. 15.5.11, कोई भी छड़ी जो दो ताल = अंगूठे से मध्यमा अंगुली तक लम्बी हो, वैखा.श्रौ.सू. 11.9; द्रष्टव्य- श्रौत.प.नि. 1०.6०.

  1. v. 9, 8.
  2. xiv. 3, 1, 22.
  3. Kātyāyana Śrauta Sūtra, xxvi. 2, 10, etc.
"https://sa.wiktionary.org/w/index.php?title=धृष्टि&oldid=478806" इत्यस्माद् प्रतिप्राप्तम्