नड

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नड, क भ्रंशे । इति कविकल्पद्रुमः ॥ (चुरां-परं- अकं-सेट् ।) क, नाडयति । भ्रंशोऽधःपतनम् । इति दुर्गादासः ॥

नडः, पुं, (नलतीति । नल + अच् । लस्य डत्वम् ।) नलतृणम् । इत्यमरः । २ । ४ । १६५ ॥ (यथा, वेदे । ६ । १३८ । ५ । “यथा नडं कशिपुने स्त्रियो भिन्दन्त्यश्मना ॥”) जातिभेदः । इति पुंनपुंसकसंग्रहटीकायां मथु- अथर्व्वरेशः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नड पुं।

नडः

समानार्थक:नड,धमन,पोटगल

2।4।162।2।1

ग्रन्थिर्ना पर्वपरुषी गुन्द्रस्तेजनकः शरः। नडस्तु धमनः पोटगलोऽथो काशमस्त्रियाम्.।

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, तृणम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नड¦ भ्रंशे चुरा॰ उभ॰ अक॰ सेट्। नाडयति ते अनीनडत् त। [Page3952-b+ 38] अणोपदेशत्वात् सति निमित्ते न णत्वम् प्रनाडयति।

नड(ल)¦ पु॰ नल--बन्धे अच् वा डस्य लः।

१ गोत्रप्रवर्त्तक-र्षिभेदे पु॰ तस्य गोत्रापत्यम् नडादि॰ फक्। नाडायनतद्गोत्रापत्ये पुंस्त्री॰।

२ नलतृणे च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नड¦ r. 1st cl. (नडति) To be thick or impervious. r. 10th cl. (नाडयति-ते) To fall off or from. भ्रंशे भ्वा० प० चुरा० उभ० अक० सेट् |

नड (ल)¦ m. (-डः or -लः)
1. A sort of reed, (Arundo tibialis, or karka;) also नल।
2. A particular tribe whose employment is making a sort of glass bracelets. E. नड् to be thick, affix अच् | नल वन्धे अच् वा डस्य-लः |

नड(ल)मीन¦ m. (-नः) A small fish a kind of sprat haunting reedy places. E. नड a reed, and मीन a fish. “चिंडौ” मत्स्ये |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नडः [naḍḥ] डम् [ḍam], डम् A species of reed.

डः N. of a prince with patronymic Naiṣadha (= नलनैषध); see नल.

N. of a tribe preparing a sort of bracelets. -Comp. -अगारम्, -आगारम् a hut of reeds. -नेरिः a kind of dance. -प्राय a. abounding in reeds. -भक्तम् a place abounding in reeds. -मीनः a kind of fish (sprat).-वनम् a thicket of reeds. -संहतिः f. a collection or quantity of reeds.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नड m. ( L. also n. )a species of reed , Arundo Tibialis or Karka RV. AV. S3Br.

नड m. N. of a prince with the patr. Naishidhs S3Br. (= नलनैषधSch. )

नड m. of a नागL.

नड m. of a partic. tribe whose employment is making a sort of glass bracelet W. (See. नल).

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


1. Naḍa, ‘reed,’ is mentioned in the Rigveda[१] as growing in lakes, and in the Atharvaveda[२] is described as vārṣika, ‘produced in the rains.’ Reeds were used, after being split, for making mats, a work carried out by women.[३] They are frequently mentioned elsewhere.[४] See also Nada.

  1. viii. 1, 33.
  2. iv. 19, 1.
  3. Av. vi. 138, 5.
  4. Av. vi. 137, 2;
    xii. 2, 1, 19. 50. 54;
    Kāṭhaka Saṃhitā, xxv. 7;
    Śatapatha Brāhmaṇa, i. 1, 4, 19;
    Taittirīya Āraṇyaka, vi. 7, 10.

    Cf. Zimmer, Altindisches Leben, 71.
"https://sa.wiktionary.org/w/index.php?title=नड&oldid=500527" इत्यस्माद् प्रतिप्राप्तम्