नभाक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नभाकम्, क्ली, (नभ्नाति व्याप्नोतीति । नभ + “पिनाकादयश्च ।” उणां । ४ । १५ । इति आकः ।) तमः । इत्युणादिकोषः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नभाक¦ पु॰ न॰ भाति भा--पिनाका॰ आक।

१ तमसि उज्ज्व-[Page3966-a+ 38] लद॰।

२ राहौ च तस्यच्छायारूपत्वेन तथात्वम्। ततःशिबा॰ अपत्ये अण्। नाभाक तदपत्ये पुंस्त्री॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नभाक¦ n. (-कं) Darkness. E. नभ् to injure, आक Una4di aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नभाकः [nabhākḥ], 1 Darkness.

An epithet of Rāhu.

A cloud.

The sky.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नभाक m. N. of the author of RV. viii , 39-41 ( -वत्, -N नभाक's hymn AitBr. vi , 24 ; 603817 -वत्ind. like -N नभाकRV. viii , 40 , 4 ; 5 )

नभाक n. = नभस्, or तमस्Un2. L.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Nabhāka is the name of a Ṛṣi who is referred to in the Rigveda[१] and the Aitareya Brāhmaṇa.[२] The Anukramaṇī (Index) attributes to Nābhāka the composition of several hymns of the Rigveda (viii. 39-42).

  1. viii. 40, 4. 5.
  2. vi. 24.

    Cf. Ludwig, Translation of the Rigveda, 3, 107.
"https://sa.wiktionary.org/w/index.php?title=नभाक&oldid=473750" इत्यस्माद् प्रतिप्राप्तम्