नाभाक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नाभाक¦ पु॰ ऋषौ
“ऋषिर्नामाको बभूव” निरु॰

१० ।


“नामा-कस्य प्रशस्तिभिः” ऋ॰

८ ।

४१ ।


“नामाकस्य ऋषेः” मा॰।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नाभाक mf( ई)n. belonging to or composed by नभाकAitBr.

नाभाक m. ( = नभाक)N. of a ऋषिof the कण्वfamily RV. viii , 41 , 2

नाभाक m. patron. fr. नभ्g. शिवा-दि.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Nābhāka, ‘descendant of Nabhāka,’ is the name of a Ṛṣi, or seer, in the Rigveda.[१] The Anukramaṇī (Index) ascribes three or four hymns of the Rigveda[२] to him. According to Ludwig,[३] the man was an Āṅgirasa,[४] not a Kaṇva.

  1. viii. 41, 2;
    Nirukta, x. 5.
  2. viii. 39-41, and doubtfully 42.
  3. Translation of the Rigveda, 3, 107.
  4. viii. 40, 12.
"https://sa.wiktionary.org/w/index.php?title=नाभाक&oldid=473767" इत्यस्माद् प्रतिप्राप्तम्