कण्व

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कण्वम्, क्ली, (कण्यते अपोद्यते इति । कण् + क्वन् ।) पापम् । इति मेदिनी ॥

कण्वः, पुं, (कण् + क्वन् ।) मुनिविशेषः । इति मेदिनी ॥ स तु पुरुवंशजाताप्रतिरथनामक्षत्त्रिय- पुत्त्रः । यथा, -- “सुमतिर्ध्रुवोऽप्रतिरथः कण्वोऽप्रतिरथात्मजः । तस्य मेधातिथिस्तस्मात् प्रस्कण्वाद्या द्विजातयः” ॥ इति श्रीभागवते । ९ । २० । ६ ॥ (अपर ऋषिभेदः । अनेनैव मुनिशार्दूलेन यजुर्व्वेदीयकाण्वशाखा प्र- णीता । यथा, यजुर्व्वेदे १७ । ७४ । “यामस्य कण्वोऽदुहत् प्रपीनां सहस्रधारां पयसा महीं गाम्” ॥ तथा, भागवते च १२ । ६ । ७४ । “यजुर्भिरकरोच्छाखा दशपञ्चशतैर्विभुः । जगृहुर्वाजसन्न्यस्ताः काण्वमाध्यन्दिनादयः” ॥ अयन्तु कश्यपवंशोद्भवः शकुन्तलायाः प्रतिपालक पिता । यथा, महाभारते १ । शाकुन्तले । ७० । ३० । “महर्षिं काश्यपं द्रष्टुमथ कण्वं तपोधनम्” ॥ एतस्य सविस्तरन्तु तत्रैव ७१ अध्याये द्रष्टव्यम् । अयमेव गोत्रप्रवर्त्तकः । ऋग्वेदे १ । ४४--५० सूक्तेषु ऋषिगोत्रप्रवर्त्तक कण्ववृत्तान्तमवध्येयम् ॥ कण्व इत्यस्यार्थः कण्वः सुखमयः तत्त्वविद्याप्र- भावात् नत्वयं संसारजन्यसुखमयः नहि तत्त्व- ज्ञानिनां क्वचित् संसारासक्तिः अविद्याधर्म्मा- भावादिति नीलकण्ठः । विद्या क्रियाकुशलः मेधावी च । इति ऋग्वेदभाष्यकृद्दयानन्दः ॥ स्वनामाख्याततीर्थविशेषः । यथा, महाभारते । ३ । ८२ । ४४ । “कण्वाश्रमं ततो गच्छेत् श्रीजुष्टं लोकपूजितम् । धर्म्मारण्यं हि तत्पुण्यमाद्यञ्च भरतर्षभ !” ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कण्व¦ त्रि॰ कण--क्वन्।

१ मेघाविनि निघ॰।

२ स्तोतरि त्रि॰
“प्रदक्षिणो दिव्यः कण्वहोतारः” ऋ॰

५ ,

४१ ,

४ ।
“कण्वाः-स्तोतारः होतारः” भा॰।
“आतूर्षञ्च कण्वमन्तं नद्या-विद्या” ऋ॰

८ ,

२ ,

१२ ,
“कण्वमन्तम् कणतिः शब्दकर्म्मा कण्वाःस्तोतारः कण्वगोत्रा वा तैर्युक्तम्” भा॰। येदे मस्य न वः। लोके कण्ववत् इत्येव। कण्यते अपोद्यते क्वन्।

३ पापे न॰
“क-ण्वचिकोर्षायाम्” वार्त्ति॰। पौरवे

३ नृपभेदे पु॰।
“ऋते-योरन्तिनावोऽमूत्त्रयस्तस्यात्मजा नृपाः। सुमतिर्ध्रुवोऽ-प्रतिरथः कण्वोऽप्रतिरथात्मजः। तस्य मेधातिथिस्तस्मात्प्रस्कण्वाद्या द्विजातयः” भाग॰

९ ,

२० ,

२ ,

३ । काश्यप-गोत्रोतपन्ने

५ मुनिभेदे स च गोत्रप्रवर्त्तकः।
“कण्वानामा-ङिरसाजमीढिकाण्वेति” आश्व॰ श्रौ॰

१२ ,

१०

१ ,
“यामस्यकण्वोऽअदुहत् प्रपीणां सहधारां पयसा मही गाम्” बजु॰

१७ ,

७४ , एतदधीतशाखायाः काण्वशाखात्वेन प्र-[Page1633-b+ 38] सिद्धिः।
“यजुर्भिरकरोच्छाखा दशपञ्चशतैर्विभुः। जगृहुर्वाजसंन्यस्ताः काण्वमाध्यन्दिनादयः” भाग॰

१२ ,

६ ,

६७ । तदपत्यस्य काण्वस्य शुक्लयजुर्वेदाध्येतृत्वमुक्तम् बहुषु अणोलुक्।
“पिबतो अश्विना मधु कण्वानां सवने सुतम्” ऋ॰

८ ,

८ ,

३ अयञ्च मुनिः काश्यपगोत्रः
“महर्षिं काश्यपंद्रष्टुमथ कण्वं तपोधनम्” भा॰ आ॰

६७ । तस्य चाश्रसः।
“मालिनीमभितो राजन्नदीं पुण्यजलां तथा” तत्रोक्तेःकण्वसुताशब्दे वक्ष्यमाणात् भा॰ वाक्याच्च हिमवत् प्रस्थे मा-लिनीनदीतीरेऽस्ति। तस्याश्रमयात्रादौ पुण्यविशेषो यथा।
“कण्वाश्रमं ततो गच्छेत् श्रीजुष्टं लोकपूजितम्। धर्मा-रण्यं हि तत् पुण्यमाद्यञ्च भरतर्षभ!। यत्र प्रविष्ट-मात्रोवै सर्व्वपापैः प्रमुच्यते। अर्च्चयित्वा पितॄन् देवान्नियतोनियताशनः। सर्व्वकामसमृद्धस्य यज्ञस्य फलमश्नुते” भा॰ व॰

८२ अ॰।

६ स्तुत्ये त्रि॰
“स इदग्निः कण्वतमः कण्व-सखार्य्यः” ऋ॰

१० ,

११

५ ,

५ ,
“कण्वतमः स्तुत्यतमः” भा॰

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कण्व¦ m. (-ण्वः) The name of a celebrated Muni or saint. n. (-ण्वं) Sin. E. कण् to sound, क्वन् Unadi aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कण्व [kaṇva], a. [कण् क्वन्] Ved.

Talented, intelligent.

Praising; प्र सक्षणो दिव्यः कण्वहोता Rv.5.41.4.

Fit to be praised or honoured; Rv.1.115.5.

Deaf.

ण्वः N. of a renowned sage, foster-father of Śakuntalā and progenitor of the line of काण्व Brāhmaṇas. He was the author of several hymns of the Ṛigveda.

(Ved.) A peculiar class of evil spirits against whom charms or hymns (Av.2.25) are used; गर्भादं कण्वं नाशय Av.2.25.3.

A praiser.

The founder of Vedic schools. -ण्वम् Sin, evil.-Comp. -उपनिषद् N. of an upaniṣad. -जम्भन a. consuming or destroying the evil spirits called Kaṇvas (?). -दुहितृ, -सुता Śakuntalā, Kaṇva's daughter.-सखिन् a. Ved. a friend of the Kaṇvas, friendly disposed to them; स इदग्निः कण्वतमः कण्वसखा Rv.1.115.5.-होतृ a. one whose priest is a Kaṇva; प्र सक्षणो दिव्यः कण्वहोता Rv.5.41.4.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कण्व m. ( कण्Un2. i , 151 ), N. of a renowned ऋषि(author of several hymns of the ऋग्- वेद; he is called a son of घोरand is said to belong to the family of अङ्गिरस्) RV. AV. VS. Ka1tyS3r. etc.

कण्व m. pl. the family or descendants of कण्वib. (besides the celebrated ऋषिthere occur a कण्वनार्षदAV. iv , 19 , 2 कण्वश्रायसस्TS. v , 4 , 7 , 5 Kan2vaKa1s3yapa MBh. S3ak. etc. ; the founder of a Vedic school ; several princes and founders of dynasties ; several authors)

कण्व m. a peculiar class of evil spirits (against whom the hymn AV. ii , 25 is used as a charm) AV. ii , 25 , 3 ; 4 ; 5

कण्व mfn. deaf Ka1tyS3r. x , 2 , 35

कण्व mfn. praising , a praiser L.

कण्व mfn. one who is to be praised T.

कण्व n. sin , evil Comm. on Un2.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a son of Apratiratha and father of मेधा- tithi; शकुन्तला was brought up in his आश्रम; performed birth and other सम्स्कारस् to the son born to her. भा. IX. २०. 6-१२ and १८; Vi. IV. १९. 5-6.
(II)--a sage and contemporary of कृष्ण with whom he went to मिथिला. Left द्वारका for पिण्डारक. Invited for युधिष्ठिर's राजसूय। भा. X. ८६. १८; XI. 1. १२; X. ७४. 7; Vi. V. ३७. 6 [page१-303+ २७]
(III)--the minister of देवभूति S4un3ga, whom he assassinated and usurped the throne. भा. XII. 1. १९.
(IV)--An अङ्गिरस and मन्त्रकृत्। A pupil of याज्ञवल्क्य. Br. II. ३२. १०९; ३५. २८; वा. ५९. १००; ६१. २४.
(V)--a son of अजामीढ and केशिनी and father of मेधातिथि. M. ४९. ४६; Vi. IV. १९. ३०-31.
(V)--a ऋत्विक् at the याग of ब्रह्मा. वा. १०६. ३५; १०८. ४२.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


KAṆVA I : (KĀŚYAPA).

1) General information. Kaṇva attained Purāṇic fame as the father who brought up Śakuntalā. From Ṛgveda it can be gathered that the Kaṇva family was very prominent among the Ṛṣi families of ancient India. Because he was born in the family of sage Kaśyapa, son of Brahmā, Kaṇva was known as Kāśyapa also. Kaṇva's father was Medhātithi as could be seen by a reference to him in Śloka 27, Chapter 208 of Śānti Parva as Medhātithisuta. Kaṇva was staying in a her- mitage on the banks of the river Mālinī, with a num- ber of disciples.

2) Kaṇvāśrama. Vana Parva of Mahābhārata states that Kaṇvāśrama was on the northern shore of the river Praveṇī. According to certain critics Kaṇvāśrama was situated on the banks of the river Cambal, four miles to the south of ‘Kota’in Rājputānā.

3) How Kaṇva got Śakuntalā. Once Viśvāmitra started a severe penance and Indra desiring to obstruct the attempt sent the enchanting Menakā to entice him. They fell in love with each other and soon Menakā bore a girl. The parents left the child in the forest and went their way. Birds (Śakuntas) looked after her for some time and so she was named Śakuntalā. Accident- ally Kaṇva came that way and took the child to his Āśrama.

4) The Yāga of Bharata. Bharata, son of Duṣyanta, performed a peculiar type of Yāga called ‘Govitata’ with Kaṇva as the chief preceptor to officiate. (Śloka 130, Chapter 74, Ādi Parva).

5) Kaṇva and Duryodhana. Once Kaṇva narrated to Duryodhana how Mātali and his wife Sudharmā went to him in search of a suitable husband to their daughter Guṇakeśī. (Chapter 97, Udyoga Parva, M.B.).

6) Kaṇva, a sage of the east. When Śrī Rāma returned to Ayodhyā after his exile many sages from many different parts came to visit him. Kaṇva was one of those who came from the east. The others who came along with him were, Vasiṣṭha, Atri, Viśvāmitra, Gautama, Jamadagni, Bharadvāja, Sanaka, Śarabhaṅga Durvāsas, Mataṅga, Vibhāṇḍaka and Tumburu.

7) Kaṇva and Ṛgveda.

(i) There are ten Maṇḍalas in Ṛgveda. The Maṇ- ḍalas from two to seven are written by different Ṛṣi fami- lies. The second Maṇḍala was written by the Bhārgava family of ṛṣis, the third by the Viśvāmitra family, the fourth by that of Vāmadeva, the fifth by Atri, the sixth by that of Bharadvāja and the seventh by the family of Vasiṣṭha. Fifty Sūktas of the first Maṇḍala and the whole of the eighth Maṇḍala were written by Kaṇva.

(ii) Kaṇva had a son named Medhātithi. Sūkta twelve of Anuvāka four in the first Maṇḍala of Ṛgveda is written making Medhātithi a sage.

(iii) Kaṇva had a daughter named Indīvaraprabhā by Menakā. (Kathāsaritsāgara). (See under Candrā- valoka and Kasyapa I).


_______________________________
*15th word in left half of page 385 (+offset) in original book.

KAṆVA II : A King of Pūruvaṁśa. (Pūru dynasty). He was the son of the brother of Santurodha, father of Duṣyanta. His father was Prītiratha and he also had a son named Medhātithi. (Agni Purāṇa).


_______________________________
*1st word in right half of page 385 (+offset) in original book.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Kaṇva is the name of an ancient Ṛṣi repeatedly referred to in the Rigveda and later.[१] His sons and descendants,[२] the Kaṇvas, are also often mentioned, especially in the eighth book of the Rigveda, the authorship of that book, as well as of part of the first, being attributed to this family. A descendant of Kaṇva is also denoted by the name in the singular, either alone[३] or accompanied by a patronymic, as Kaṇva Nārṣada[४] and Kaṇva Śrāyasa,[५] besides in the plural the Kaṇvas Sauśravasas.[६] The Kaṇva family appears to have been connected with the Atri family,[७] but not to have been of great importance.[८] In one passage of the Atharvaveda[९] they seem to be definitely regarded with hostility.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कण्व पु.
कर्मकाण्ड के एक प्रमाणपुरुष का नाम, श्रौ.को. (सं.) II.322।

  1. Rv. i. 36, 8. 10. 11. 17. 19;
    39, 7. 9;
    47, 5;
    112, 5;
    117, 18;
    118, 7;
    139, 9;
    v. 41, 4;
    viii. 5, 23. 25;
    7, 18;
    8, 20;
    49, 10;
    50, 10;
    x. 71, 11;
    115, 5;
    150, 5;
    Av. iv. 37, 1;
    vii. 15, 1;
    xviii. 3, 15;
    Vājasaneyi Saṃhitā, xvii. 74;
    Pañcaviṃśa Brāhmaṇa, viii. 2, 2;
    ix. 2, 6;
    Kauṣītaki Brāhmaṇa, xxviii. 8, Kaṇvavat occurs in Rv. viii. 6, 11;
    52, 8;
    Av. ii. 32, 3;
    Kaṇva-mant in Rv. viii. 2, 22.
  2. As Kaṇvāḥ (in the plural), Rv. i. 14, 2. 5;
    37, 1. 14;
    44, 8;
    46, 9;
    47. 2. 4-10;
    49, 4;
    viii. 2, 16;
    3, 16;
    4, 2. 3;
    5, 4;
    6, 3. 18. 21. 31. 34. 47;
    7, 32;
    8, 3;
    9, 14;
    32, 1;
    33, 3;
    34, 4;
    as Kaṇvasya sūnavaḥ, Rv. i, 45, 5;
    as putrāḥ, viii. 8, 4. 8;
    as Kāṇvāyanāḥ, viii. 55, 4. Kāṇva is found in viii. 1, 8;
    2, 40;
    4, 20;
    7, 19;
    9, 3, 9;
    10, 2.
  3. Eg., Rv. i. 48, 4;
    viii. 34, 1, and probably elsewhere.
  4. Rv. i. 117, 8;
    Av. iv. 19, 2;
    Ludwig, Translation of the Rigveda, 3, 150.
  5. Taittirīya Saṃhitā, v. 4, 7, 5;
    Kāṭhaka Saṃhitā, xxi. 8;
    Maitrāyaṇī Saṃhitā, iii. 3, 9.
  6. Kāṭhaka Saṃhitā, xiii. 12. There is also Vatsa Kāṇva in Śāṅkhāyana Śrauta Sūtra, xvi. 11, 20.
  7. Oldenberg, Zeitschrift der Deutschen Morgenländischen Gesellschaft, 42, 214.
  8. Hillebrandt, Vedische Mythologie, 3, 285. Cf. 1, 207, 438.
  9. Av. ii. 25. Cf. Vārttika on Pāṇini, iii. 1, 14;
    Bergaigne, Religion Védique, 2, 465;
    Hillebrandt, op. cit., 1, 207;
    Oldenberg, Ṛgveda-Noten, 1, 110.

    Cf. Oldenberg, op. cit., 216 et seq.;
    Ludwig, op. cit., 3, 105.
"https://sa.wiktionary.org/w/index.php?title=कण्व&oldid=494596" इत्यस्माद् प्रतिप्राप्तम्