नार्षद

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नार्षद/ नार्--षद m. (fr. नृ-षद्) patr. of कण्वRV. i , 117 , 8

नार्षद/ नार्--षद m. N. of a demon , x , 61 , 13 .

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Nārṣada, ‘descendant of Nṛṣad,’ is the patronymic of Kaṇva (i.e., a descendant of Kaṇva) in the Atharvaveda,[१] and in one passage of the Rigveda,[२] where probably the same man is referred to in another passage[३] as a protégé of the Aśvins, and perhaps as the husband of Ruśatī. But in a third passage of the Rigveda[४] the name seems applied to a demon, though this is not certain.

  1. iv. 19, 2.
  2. x. 31, 11.
  3. i. 117, 8.
  4. x. 61, 13.

    Cf. Ludwig, Translation of the Rigveda, 3, 108, 150;
    Bloomfield, Hymns of the Atharvaveda, 397.
"https://sa.wiktionary.org/w/index.php?title=नार्षद&oldid=473778" इत्यस्माद् प्रतिप्राप्तम्