श्रायस

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्रायसः, त्रि, (श्रेयस् + अण् । “देविकाशिंश- पेति ।” ७ । ३ । १ । इति आदेरचः आत् ।) श्रेयसि भवः । इति सिद्धान्तकौमुदी ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्रायस¦ mfn. (-सः-सी-सं) Produced in or on the best, &c. E. श्रयस् the best अण् aff., and the form changed by special rule.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्रायस mfn. = श्रेयसि भवम्Pa1n2. 7-3 , 1 Sch.

श्रायस m. patr. of कण्वKa1t2h. TS.

श्रायस m. of वीत-हव्यTS. Pan5cavBr.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Śrāyasa is the patronymic of Kaṇva in the Taittirīya Saṃhitā[१] and the Kāṭhaka Saṃhitā,[२] where he appears as a teacher, and of Vītahavya in the Taittirīya Saṃhitā[३] and the Pañcaviṃśa Brāhmaṇa.[४]

  1. v. 4, 7, 5.
  2. xxi. 8.
  3. v. 6, 5, 3.
  4. ix. 1, 9;
    xxv. 16, 3.
"https://sa.wiktionary.org/w/index.php?title=श्रायस&oldid=474870" इत्यस्माद् प्रतिप्राप्तम्