नयति

विकिशब्दकोशः तः

सम्कृतम्[सम्पाद्यताम्]

क्रिया[सम्पाद्यताम्]

  1. पन्धानम् दर्शयति
  2. अग्रे गच्छति

नी धातु +परस्मै पदि[सम्पाद्यताम्]

लट्[सम्पाद्यताम्]

एकवचनम् द्वि वचनम् बहुवचनम्
प्रथमपुरुषः नयति नयतः नयन्ति
मध्यमपुरुषः नयसि नयथः नयथ
उत्तमपुरुषः नयामि नयावः नयामः

अनुवादाः[सम्पाद्यताम्]

नामरूपाणी[सम्पाद्यताम्]

शतृ[सम्पाद्यताम्]

नयन्

शानच्[सम्पाद्यताम्]

नयमानः

क्तवतु[सम्पाद्यताम्]

नीतवान्

क्त[सम्पाद्यताम्]

नीतः

यत्[सम्पाद्यताम्]

नेयम्- नेतुम् योग्यम्

अनीयर्[सम्पाद्यताम्]

नयनीयम्

तव्यम्[सम्पाद्यताम्]

नेतव्यम्

सन्[सम्पाद्यताम्]

निन्यास

णिच्[सम्पाद्यताम्]

नाययति

अव्ययाः[सम्पाद्यताम्]

तुम्[सम्पाद्यताम्]

नेतुम्

त्वा[सम्पाद्यताम्]

नीवा

इतर शब्दाः[सम्पाद्यताम्]

पानकम् नयतु नयम् आनयति प्रत्यानयति

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

आख्यातचन्द्रिका[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रापणे[ar]
2.3.16
नृणाति नृणीते लम्भयति लम्भयति वहति वहते नयति नयते प्रापयति आपयति

"https://sa.wiktionary.org/w/index.php?title=नयति&oldid=461757" इत्यस्माद् प्रतिप्राप्तम्