सामग्री पर जाएँ

नयति

विकिशब्दकोशः तः

सम्कृतम्

[सम्पाद्यताम्]
  1. पन्धानम् दर्शयति
  2. अग्रे गच्छति

नी धातु +परस्मै पदि

[सम्पाद्यताम्]
एकवचनम् द्वि वचनम् बहुवचनम्
प्रथमपुरुषः नयति नयतः नयन्ति
मध्यमपुरुषः नयसि नयथः नयथ
उत्तमपुरुषः नयामि नयावः नयामः

अनुवादाः

[सम्पाद्यताम्]

नामरूपाणी

[सम्पाद्यताम्]

नयन्

नयमानः

नीतवान्

नीतः

नेयम्- नेतुम् योग्यम्

नयनीयम्

नेतव्यम्

निन्यास

नाययति

नेतुम्

नीवा

इतर शब्दाः

[सम्पाद्यताम्]

पानकम् नयतु नयम् आनयति प्रत्यानयति

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

आख्यातचन्द्रिका

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रापणे[ar]
2.3.16
नृणाति नृणीते लम्भयति लम्भयति वहति वहते नयति नयते प्रापयति आपयति

"https://sa.wiktionary.org/w/index.php?title=नयति&oldid=461757" इत्यस्माद् प्रतिप्राप्तम्