नाचिकेत

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नाचिकेतः, पुं, नचिकताः । अग्निः । यथा, -- “स त्वमग्निं£ स्वर्ग्यमध्येषि मृत्यो प्रब्रूहि तं£ श्रद्दधानाय मह्यम् । स्वर्गलोका अमृतत्वं भजन्त एतद्द्वितीयेन वृणे वरेण ॥ प्र ते ब्रवीमि तदु मे निबोध स्वर्ग्यमग्निं नचिकेतः प्रजानन् । अनन्तलोकाप्तिमथो प्रतिष्ठां विद्धि त्वमेनं निहितं गुहायाम् ॥ वैवस्वतोऽर्ध्यादिभिरर्हणैश्च भवत्कृते पूजयामास मां सः ॥ ततस्त्वहं तं शनकैरवोचं वृतः सदस्यैरभिपूज्यमानः । प्राप्तोऽस्मि ते विषयं धर्म्मराज ! लोकानर्हेयानहं तान् विधत्स्व ॥ यमोऽब्रवीन्मां न मतोऽसि सौम्य यमं पश्येत्याह स त्वान्तपस्वी । पिता प्रदीप्ताग्निसमानतेजा न तच्छक्यमनृतं विप्रकर्त्तुम् ॥ दृष्टस्तेऽहं प्रतिगच्छस्व तात शोचत्यसौ तव देहस्य कर्त्ता । ददानि किञ्चापि मनःप्रणीतं प्रिथातिथेस्तव कामान् वृणीष्व ॥ तेनैवमुक्तस्तमहं प्रत्यवोचं प्राप्तोऽस्मि ते विषयं दुर्निवर्त्त्यम् । इच्छाम्यहं पुण्यकृतां समृद्धान् लोकान् द्रष्टुं यदि तेऽहं वरार्हः ॥ यानं समारोप्य तु मां स देवो वाहैर्युक्तं सुप्रभं भानुमत्तत् । सन्दर्शयामास तदात्मलोकान् सर्व्वांस्तथा पुण्यकृतां द्विजेन्द्र ! ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नाचिकेत¦ पु॰ नचिकेतशब्दार्थे

१ अनले

२ ऋषिभेदे

३ तदुपा-ख्याने च। त्रिकाण्डे नाचिकेतुरिति पाठः लिपिक-रप्रमादकृतः नाचिकेत इत्येव पाठः श्रुत्यादिसंवादी। नाचिकेतोपाख्यानञ्च भा॰ अनु॰

७१ अ॰ आदौ दृश्यम्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नाचिकेतः [nācikētḥ], 1 Fire; ततो मया नाचिकेतश्चितो$ग्निरनित्यैर्द्रव्यैः Kaṭha 1.2.1. -तम् N. of an उपाख्यान; नाचिकेतमुपाख्यानं मृत्युप्रोक्तं सनातनम् । उक्त्वा श्रुत्वा च मेधावी ब्रह्मलोके महीयते ॥ Kaṭh.1.3.16.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नाचिकेत mf( ई)n. relating to नचिकेतor न-चिकेतस्Kat2hUp. TA1r.

नाचिकेत m. (with अग्नि)a partic. fire ib.

नाचिकेत m. (sc. अग्नि)any fire L. ( w.r. नाचिक्स्तु, or नाच्छिकेत)

नाचिकेत m. N. of an ancient sage (son of उद्दालकि) MBh. (See. त्रि-णाचिकेत).

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


NĀCIKETA (NACIKETA) : A sage of olden days. Son of Uddālaki, he lived for a long time in the āśrama serving his father, who devoted his time to performing yajñas. Naciketa, who was once sent into the forest for flowers etc. did not find them anywhere there, and he returned to the āśrama without them. Angry at this his father cursed him to be taken to Yamaloka. Accordingly he went to Yamaloka. He waited at the gates for a long time to see Yama, who appeared at last when he sang the praises of Yama. The advice then given by Yama to Naciketa forms the Kaṭhopaniṣad. After studying the advice he returned to his father, who was pleased to find him a great scholar. (Anuśāsana Parva, Chapter 71).


_______________________________
*11th word in right half of page 512 (+offset) in original book.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Nāciketa, ‘connected with Naciketas,’ is the title of a narrative (upākhyāna) in the Kāṭhaka Upaniṣad.[१] The word is also applied as an epithet to a special fire in that Upaniṣad[२] and in the Taittirīya Upaniṣad.[३]

  1. iii. 16.
  2. i. 18;
    ii. 10.
  3. i. 22, 11;
    26, 3. Cf. Weber, Indische Studien, 3, 386. The native lexicographers give Nāchiketa and Nāciketu as synonyms of fire generally.
"https://sa.wiktionary.org/w/index.php?title=नाचिकेत&oldid=500597" इत्यस्माद् प्रतिप्राप्तम्