नापित

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नापितः, पुं, (न आप्नोति सरलतामिति । न + आप् + “नञ्याप इट् च ।” उणां ३ । ८७ । इति तन् इट् च ।) वर्णसङ्करजातिविशेषः । स तु पट्टिकार्य्यां कुवेरिणो जातः । इति परा- शरपद्धतिः ॥ शूद्रायां क्षत्त्रियाज्जातः । इति विवादार्णवसेतुः ॥ तस्य क्षौरं कर्म्म । तत्- पर्य्यायः । क्षुरी २ मुण्डी ३ दिवाकीर्त्तिः ४ अन्तावसायी ५ । इत्यमरः । २ । १० । १० ॥ छत्री ६ वात्सीसुतः ७ नखकुट्टः ८ ग्रामणीः ९ । इति शब्दरत्नावली ॥ चन्द्रिलः १० मुण्डः ११ भाण्ड- पुटः १२ । इति जटाधरः ॥ (यथा, पञ्चतन्त्रे । ३ । ७३ । “नराणां नापितो धूर्त्तः पक्षिणाञ्चैव वायसः । दंष्ट्रिणाञ्च शृगालस्तु श्वेतभिक्षुस्तपस्विनाम् ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नापित पुं।

क्षुरिः

समानार्थक:क्षुरिन्,मुण्डिन्,दिवाकीर्ति,नापित,अन्तावसायिन्,ग्रामणी

2।10।10।1।4

क्षुरी मुण्डी दिवाकीर्तिनापितान्तावसायिनः। निर्णेजकः स्याद्रजकः शौण्डिको मण्डहारकः॥

पदार्थ-विभागः : वृत्तिः, द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नापित¦ पुंस्त्री शूद्रायां क्षत्रियात् जाते

१ सङ्कीर्णजातिभेदेपट्टिकार्य्यां कुवेरिणो जाते

२ सङ्कीर्णजातिभेदे च।
“आर्द्धिकं कुलमित्रं च गोपालो दासनापितौ। एतेशूद्रेषु भोज्यान्ना यश्चात्मानं निवेदयेत्” मनुः।
“सच्छूद्रौ गोपनापितौ”
“नराणां नापितो धूर्त्तः”।
“ग्रामकामञ्च गोपालं वनकामञ्च नापितम्” मा॰ उ॰

३२ अ॰।
“नटी कापालिनी वेश्या कुलटा नापिताङ्गना” कुलनायिकोक्तौ तन्त्रम्। तस्य वृत्तिः क्षुरकर्म।
“उपो-षितस्य व्रतिनः कॢप्तकेशस्य नापितैः। श्रीस्तावत्तिष्ठतिगृहे यावत् तैलं न संस्पृशेत्” स्मृतिः। शिल्पित्वात्अपत्ये फिञ्। नापितायनि तदपत्ये पुंस्त्री॰ पक्षेष्यञ् नापित्य तत्रार्थे पुंस्त्री॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नापित¦ m. (-तः) A barber. E. न negative, आप् to obtain, (respect.) तन् Una4di affix, and इट् augment शूद्रायां क्षत्रियात् जाते सङ्कीर्णजातिभेदे |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नापितः [nāpitḥ], A barber, shaver. -Comp. -उच्छिष्टता the act of not bathing after the shave; पारदार्यमनायुष्यं नापितो- च्छिष्टता तथा Mb.13.14.4. -गृहम्, -शाला a barber's shop, shaving-house.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नापित m. ( Un2. ili , 87 नाप्स्ना?)a barber , shaver S3Br. S3rGr2S. Mn. etc. RTL. 374 , 459

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Nāpita, ‘barber,’ is mentioned in the Śatapatha Brāhmaṇa[१] and later.[२] But the older word is Vaptṛ,[३] a derivative of vap, ‘shave,’ with forms of which verb shaving is referred to as early as the Rigveda.[४] The dead were shaved before burial.[५]

  1. iii. 1, 2, 2.
  2. Kātyāyana Śrauta Sūtra, vii. 2, 8. 13;
    Āśvalāyana Gṛhya Sūtra, i. 17, etc.
  3. Rv. x. 142, 4.
  4. x. 142, 4. Cf. i. 65, 4;
    Av. vi. 68;
    v 2, 17, etc.
  5. Av. v. 19, 4.

    Cf. Zimmer, Altindisches Leben, 266;
    Max Müller, Sacred Books of the East, 32, 265.
"https://sa.wiktionary.org/w/index.php?title=नापित&oldid=500606" इत्यस्माद् प्रतिप्राप्तम्