निष्ट्य

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निष्ट्यः, पुं, (वर्णाश्रमादिभ्यो निर्गतः । निस् + “अव्ययात् त्यप् ।” ४ । २ । १०४ । इत्यस्य “निसो गते ।” इति वार्त्तिकोक्त्या त्यप् । “ह्रस्वात्तादौ तद्धिते ।” ८ । ३ । १०१ । इति षत्वम् ।) म्लेच्छजातिविशेषः । इति हेमचन्द्रः । ५ । ५९८ ॥ (पुत्त्रादिः । इति महीधरः । यथा, वाजसनेयसंहितायाम् । ५ । २३ । “यं मे निष्ट्यो यममात्यो निचखान ॥” “ष्ट्यै स्त्यै शब्दसंघातयोः । नितरां स्त्यायति संघातरूपेण सह वर्त्तत इति निष्ट्यः । यद्वा, निर्गत्य शरीरात् स्त्यायति विस्तीर्णो भवतीति निष्ट्यः पुत्त्रादिः । यद्वा, निर्गतो वर्णाश्रमेभ्यो निष्ट्यश्चण्डालादिः । निसो गते इति वार्त्तिकेन निस उपसर्गाद्गतार्थे त्यप् इति काशिका- याम् ।” इति तत्र वेददीपः ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निष्ट्य¦ पु॰ निर्गत्य स्त्रायते स्त्यै--क निस् + गतार्थे त्यष् वा। विसर्गलोपषत्वष्टुत्वे

१ चण्डलादौ

२ म्लेच्छजातिभेदेहेमच॰

३ पुत्रादौ च।
“यं मे निष्ट्यो यममात्यो निच-खान” यजु॰

५२


“ष्ट्यै स्त्यै शब्दसङ्घातयोःनितरां स्त्यायति सङ्घातरूपेण सह वर्त्तते इतिनिष्ट्यः यद्वा निर्गत्य शरीरात् स्त्यायति विस्तीर्णो भव-तीति निष्ट्यः पुत्रादिः। यद्वा निर्गतो वर्णाश्रमेभ्योनिष्ट्यः चण्डालादिः
“निसो गते” इति पा॰ वार्त्ति-केन निस उपसर्गाद्गतार्थे त्यप् इति काशिकायाम्” वेददी॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निष्ट्य¦ m. (-ष्ट्यः) A man of one of the outcast or barbarous tribes.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निष्ट्य [niṣṭya], a. Ved. Foreign, exotic. -ष्ट्यः An outcast, a Chānḍāla or Mlechchha. -ष्ट्या N. of a lunar mansion (स्वाति).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निष्ट्य mfn. (fr. निस्+त्य; See. Pa1n2. 4-2 , 104 ; viii , 3 , 101 )external , foreign , strange RV. AV. VS. S3Br.

निष्ट्य m. a चण्डालor म्लेच्छL.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Niṣṭya means in the Rigveda[१] and later[२] an outsider or stranger. Hence the constellation usually known as Svāti (see Nakṣatra) is named Niṣṭyā in the Taittirīya Brāhmaṇa,[३] because it occupies a position markedly away from the ecliptic.

  1. vi. 75, 19;
    viii. 1, 13;
    x. 133, 5.
  2. Av. iii. 3, 6;
    Vājasaneyi, v. 23;
    Satapatha Brāhmaṇa, i. 6, 4, 17, etc.
  3. i. 5, 2, 2. 3;
    iii. 1, 1, 13.

    Cf. Max Müller, Sacred Books of the East, 32, 215.
"https://sa.wiktionary.org/w/index.php?title=निष्ट्य&oldid=500693" इत्यस्माद् प्रतिप्राप्तम्