नीवार

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नीवारः, पुं, (नि + वृ + घञ् उपसर्गस्य दीर्घत्वं च ।) तृणधान्यभेदः । इत्यमरः । २ । ९ । २५ ॥ उडीधान इति वङ्गभाषा । तीनी इति हिन्दी- भाषा । तत्पर्य्यायः । अरुण्यधान्यम् २ मुनि- धान्यम् ३ तृणोद्भवम् ४ अरण्यशालिः ५ । (यथा, शाकुन्तले । १ अङ्के । “नीवाराः शुककोटरार्भकमुखभ्रष्टास्तरूणा- मधः ॥”) अस्य गुणाः । मधुरत्वम् । स्निग्धत्वम् । पवि- त्रत्वम् । पथ्यत्वम् । लघुत्वञ्च । इति राज- निर्घण्टः ॥ तन्नामगुणाः “प्रसाधिका तु नीवारस्तृणान्तमिति च स्मृतम् । नीवारः शीतलो ग्राही पित्तघ्नः कफवातकृत् ॥” इति भाषप्रकाशः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नीवार पुं।

श्यामाकादितृणधान्यानि

समानार्थक:तृणधान्य,नीवार

2।9।25।1।2

तृणधान्यानि नीवाराः स्त्री गवेधुर्गवेधुका। अयोग्रं मुसलोऽस्त्री स्यादुदूखलमुलूखलम्.।

पदार्थ-विभागः : खाद्यम्,प्राकृतिकखाद्यम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नीवार¦ पु॰ नि + वृ--घञ् दीर्घः। तृणधान्यभेदे
“नीवार-साकादिकडङ्गरीयैः”
“अपत्यैरिव नीवारभागधेयोचितै-र्मृगैः” रघुः
“नीवारफलमूलाशानृपीनप्यति शेरते” भट्टिः। स च कुधान्यं यथोक्तं सुश्रुते
“कोर-दूषकश्यामाकनीवारसान्तनुतुवरकोद्दालकपियङ्गुमधूलिकानान्दीमुखीकुरुविन्दगवेधुकावरुकतोदपर्णीनुकुन्दकरेणुयवप्रभृतयः कुधान्यविक्षेषाः। उष्णाः कषायमधुरा-सूच्चाः कटुविपाकिनः। श्लेष्मन्ना बद्धनिष्यन्दावातपि-त्तप्रकोपणाः। कवायमधुरास्तेषां शीतपित्तापहाःस्मृताः। नीवारः शोतत्वोयाही पित्तक्षुत्कफवातकृत्” भावप्र॰। स्वार्थे क। तत्रार्के
“नीवारकादयो श्रुद्धादयश्चसमासेन कषायोवर्गः” सुश्रु॰। [Page4137-b+ 38]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नीवार¦ m. (-रः) Rice growing wild or without cultivation. E. नि before, वृ to be, aff. घञ्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नीवारः [nīvārḥ], Rice growing wild or without cultivation; नीवाराः शुकगर्भकोटरमुखभ्रष्टास्तरूणामधः Ś.1.14; R.1.5; 5.9,15; (also नीवारक).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नीवार m. ( ifc. f( आ). )wild rice (sg. the plant ; pl. the grains) VS. S3Br. MBh. etc.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a kind of corn for श्राद्ध; फलकम्:F1: M. १५. ३५.फलकम्:/F used as food by foresters and offered by शकुन्तला to दुष्यन्त. फलकम्:F2: भा. IX. २०. १४.फलकम्:/F

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Nīvāra, ‘wild rice,’ is mentioned in the Yajurveda Saṃhitās[१] and the Brāhmaṇas.[२]

  1. Kāṭhaka Saṃhitā, xii. 4;
    Maitrāyaṇī Saṃhitā, iii. 4, 10;
    Vājasaneyi Saṃhitā, xviii. 12.
  2. Śatapatha Brāhmaṇa, v. 1, 4, 14;
    3, 3, 5;
    Taittirīya Brāhmaṇa, i. 3, 6, 7, etc.

    Cf. Zimmer, Altindisches Leben, 240.
"https://sa.wiktionary.org/w/index.php?title=नीवार&oldid=473798" इत्यस्माद् प्रतिप्राप्तम्