नृतू

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नृतू¦ त्रि॰ भृत--कू।

१ नर्त्तके। नॄन् तूर्वति हिनस्ति तूर्ष--क्विप्।

२ नरहिंसके च
“नृतूरिवापोर्णुते” ऋ॰

१ ।

९२ ।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नृतू¦ m. (-तूः)
1. A dancer, a mime, an actor.
2. Earth.
3. A worm.
4. Length. E. नृत् to dance, and कू aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नृतू [nṛtū], a. Destroying or injuring men.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Nṛtū occurs once in the Rigveda[१] denoting a female ‘dancer.’ In another passage[२] Nṛti is found coupled with hāsa, ‘laughter,’ in the description of the funeral ritual; but though it is clear that a joyful celebration is meant (like the Irish ‘wake’ or the old-fashioned feasting in Scotland after a funeral), it is difficult to be certain that actual dancing is here meant. Dancing is, however, often referred to in the Rigveda[३] and later. Nṛttagīta, ‘dance and song,’ are mentioned in the Jaiminīya Brāhmaṇa[४] as found in the sixth world. See also Śailūṣa.

  1. i. 92, 4 (where Uṣas, Goddess of Dawn, is compared to a dancer).
  2. x. 18, 3. Cf. 29, 2.
  3. i. 10, 1;
    92, 4, etc. See Weber, Indian Literature, 196 et seq.
  4. i. 42 (Journal of the American Oriental Society, 15, 235).
"https://sa.wiktionary.org/w/index.php?title=नृतू&oldid=473803" इत्यस्माद् प्रतिप्राप्तम्