नैषिध

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नैषिध¦ पु॰ निषधः नलो वाचकतयाऽस्त्यस्य अण् पृषो॰। तन्नामनामके नलरूपे दक्षिणाग्नौ
“कव्यवालो नल-श्चैवेति” नलस्याग्निनामत्वात् लक्षितलक्षणया तस्यतथात्वम्
“तस्मित्वसन्तीन्द्रो यमो राजा नडो नैषिधोऽन[Page4153-a+ 38] श्नन्त्सांगमनोऽसन् पांसवः” शत॰ ब्रा॰

२ ।

३ ।

२ ।


“नलोनैषध इति निषधदेशाधिपतिर्नलः प्रसिद्धो राजाअन्वाहार्य्यपचनोऽग्निः एष एव नलो नैषिध इतिनिर्दिष्टः। निषधराजस्य च नलस्य दक्षिणाग्नेश्च सा-म्यमाह तद्यदिति अग्निहोत्रहोमकाले एतमन्वा-हार्य्यपचनं यत् यस्माद्दक्षिणत आहरन्ति तस्मादेवनैषधो नलोऽपि यमस्य राज्ञा दक्षिणत उपगच्छतीतिलोकप्रसिद्धिः” भा॰।
“तत्र निष्क्रमणं कुर्वन्नडाय नैषि-धायान्वाहार्यपचनाय नम इति मनसा दक्षिणाग्निमुपस्म-रेत्” कात्या॰ श्रौ॰

४ ।

१४ पद्धतिः।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नैषिध m. (older form for नैषध)N. of नड(See. ) S3Br.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Naiṣidha is the reading in the Śata atha Brāhmaṇa (ii. 3, 2, 1. 2) of the epithet of Naḍa, a king of the south. The later form of the name is Naiṣadha; the St. Petersburg Dictionarv suggests that its original form was Naiḥṣidha.
==Foot Notes==

"https://sa.wiktionary.org/w/index.php?title=नैषिध&oldid=473811" इत्यस्माद् प्रतिप्राप्तम्