पज्र

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पज्र¦ पु॰ पजि--वा॰ रक् पृषो॰ नलोपः।

१ अङ्गिरसि मुनौ
“पज्रावाअङ्गिरसः” लाट्यायनः।

२ पापेन जीर्णे

३ हविर्लक्ष-णान्नयुक्तेच त्रि॰। ऋ॰

१ ।

४९

० ।

५ भा॰।

४ प्रार्जिते प्रकर्षेणसम्पादिते च त्रि॰ ऋ॰

६ ।

५९ ।

४ । भा॰
“पज्रहोषः प्रार्जि-तघोषरूपःस्तोमः” इति स्थितम्। पज्रस्यायम् शैषिकःछन्। पज्रीय आङ्गिरसवंश्ये पु॰ स्त्री।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पज्र [pajra], a. Ved.

Powerful, strong.

Wealthy, rich. -ज्रः An epithet of Aṅgiras.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पज्र mf( आ)n. solid , stout , fat , strong RV. ([ cf. Gk. ?])

पज्र m. N. of कक्षीवत्and other men ib.

पज्र mf. the सोमplant ib.

पज्र n. N. of a सामन्La1t2y.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Pajra is the name of the family from which Kakṣīvant sprang (Pajriya). It is mentioned several times in the Rigveda.[१] According to Pischel,[२] the epithet pṛkṣa-yāma[३] applied to them means ‘carrying out brilliant sacrificial performances,’ which won for them Śrutaratha's generosity. In two passages[४] Roth[५] sees a Pajra called Sāmaṅ. This is uncertain, but in any case a Pajra seems clearly alluded to. Elsewhere[६] it is very doubtful whether the word is a proper name at all. In the Śāṭyāyana[७] the Pajras are declared to be Aṅgirases.

  1. i. 117, 10;
    122, 7. 8;
    126, 4. 5.
  2. Vedische Studien, 1, 97, 98.
  3. Rv. i. 127, 8, where Roth (St. Petersburg Dictionary, s.v.) thinks this compound is probably a proper name.
  4. Rv. viii. 4, 17;
    6, 47.
  5. St. Petersburg Dictionary, s.v. pajra.
  6. Rv. i. 190, 5, where the reference is clearly hostile and contemptuous.
  7. Cited by Sāyaṇa on Rv. i. 51, 4.
"https://sa.wiktionary.org/w/index.php?title=पज्र&oldid=473824" इत्यस्माद् प्रतिप्राप्तम्