पठति

विकिशब्दकोशः तः

सम्स्कृतम्[सम्पाद्यताम्]

क्रिया[सम्पाद्यताम्]

पठ् धातु परस्मै पदि

लट्[सम्पाद्यताम्]

एकवचनम् द्वि वचनम् बहुवचनम्
प्रथमपुरुषः पठति पठतः पठन्ति
मध्यमपुरुषः पठसि पठथः पठथ
उत्तमपुरुषः पठामि पठावः पठामः

Translations[सम्पाद्यताम्]

नामरूपाणी[सम्पाद्यताम्]

शतृ[सम्पाद्यताम्]

पठन्

शानच्[सम्पाद्यताम्]

पठ्यमानः

क्तवतु[सम्पाद्यताम्]

पठितवान्

क्त[सम्पाद्यताम्]

पठितः

यत्[सम्पाद्यताम्]

पाठ्यम्- पठितुम् योग्यम्

अनीयर्[सम्पाद्यताम्]

पठनीयम्

तव्यम्[सम्पाद्यताम्]

पठितव्यम्

सन्[सम्पाद्यताम्]

पिपठिषा

णिच्[सम्पाद्यताम्]

पाठयति

अव्ययाः[सम्पाद्यताम्]

तुम्[सम्पाद्यताम्]

पठितुम्

त्वा[सम्पाद्यताम्]

पठित्वा

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

आख्यातचन्द्रिका[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अध्ययने
1.4.2
पठति अधीते चर्चयति चर्चति आमनति उपयुङ्क्ते गमयति शिक्षते

"https://sa.wiktionary.org/w/index.php?title=पठति&oldid=500762" इत्यस्माद् प्रतिप्राप्तम्