सामग्री पर जाएँ

पठति

विकिशब्दकोशः तः

सम्स्कृतम्

[सम्पाद्यताम्]

पठ् धातु परस्मै पदि

एकवचनम्द्वि वचनम्बहुवचनम्
प्रथमपुरुषःपठतिपठतःपठन्ति
मध्यमपुरुषःपठसिपठथःपठथ
उत्तमपुरुषःपठामिपठावःपठामः

नामरूपाणी

[सम्पाद्यताम्]

पठन्

पठ्यमानः

पठितवान्

पठितः

पाठ्यम्- पठितुम् योग्यम्

पठनीयम्

पठितव्यम्

पिपठिषा

पाठयति

पठितुम्

पठित्वा

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

आख्यातचन्द्रिका

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

अध्ययने
1.4.2
पठति अधीते चर्चयति चर्चति आमनति उपयुङ्क्ते गमयति शिक्षते

"https://sa.wiktionary.org/w/index.php?title=पठति&oldid=500762" इत्यस्माद् प्रतिप्राप्तम्