पठति
Jump to navigation
Jump to search
सम्स्कृतम्[सम्पाद्यताम्]
क्रिया[सम्पाद्यताम्]
पठ् धातु परस्मै पदि
लट्[सम्पाद्यताम्]
एकवचनम् | द्वि वचनम् | बहुवचनम् | |
---|---|---|---|
प्रथमपुरुषः | पठति | पठतः | पठन्ति |
मध्यमपुरुषः | पठसि | पठथः | पठथ |
उत्तमपुरुषः | पठामि | पठावः | पठामः |
Translations[सम्पाद्यताम्]
look at and interpret letters or other information
|
|
नामरूपाणी[सम्पाद्यताम्]
शतृ[सम्पाद्यताम्]
शानच्[सम्पाद्यताम्]
क्तवतु[सम्पाद्यताम्]
क्त[सम्पाद्यताम्]
यत्[सम्पाद्यताम्]
पाठ्यम्- पठितुम् योग्यम्
अनीयर्[सम्पाद्यताम्]
तव्यम्[सम्पाद्यताम्]
सन्[सम्पाद्यताम्]
णिच्[सम्पाद्यताम्]
अव्ययाः[सम्पाद्यताम्]
तुम्[सम्पाद्यताम्]
त्वा[सम्पाद्यताम्]
यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]
आख्यातचन्द्रिका[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अध्ययने
1.4.2
पठति अधीते चर्चयति चर्चति आमनति उपयुङ्क्ते गमयति शिक्षते