परुष

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परुषम्, क्ली, (पिपर्त्ति अलं बुद्धिं करोतीति । पॄ + “पॄनहिकलिभ्य उषच् ।” उणां । ४ । ७५ । इति उषच् ।) निष्ठुरवाक्यम् । इत्यमरः । १ । ६ । १९ ॥ (परेषां देशजातिकुलविद्याशिल्परूप- वृत्त्याचारपरिच्छदशरीरकर्म्मजीविनां प्रत्यक्ष- दोषवचनं परुषमिति वदन्ति ॥ यथा, हेः रामायणे । १ । १ ८२ । “तामुवाच ततो रामः परुषं जनसंसदि । अमृष्यमाणा सा सीता विवेश ज्वलनं सती ॥”) नीलझिण्टी । इति शब्दचन्द्रिका ॥ परुषफलम् । इति भावप्रकाशः ॥ (नीलझिण्टीशब्देऽस्य गुणादयो ज्ञातव्याः ॥)

परुषम्, त्रि, (पिपर्त्तीति । पॄ लि पूर्त्तौ + “पॄनहि- कलिभ्य उषच् ।” उणां । ४ । ७५ । इति उषच् ।) कर्व्वूरः । (यथा, बृहत्संहिता- याम् । ३ । ३९ । “असितविचित्रनीलपरुषो जनघातकरः । खगमृगभैरवखररुतैश्च निशाद्युमुखे ॥”) रूक्षः । (यथा, हेः रामायणे । १ । ५८ । १० । “अथ रात्र्यां व्यतीतायां राजा चण्डालतां गतः । नीलवस्त्रधरो नीलः परुषो ध्वस्तमूर्द्धजः ॥”) निष्ठुरोक्तिः । इति मेदिनी । षे, ४० ॥ (मलिनः । यथा, आर्य्यासप्तशत्याम् । ४१९ । “भस्मपरुषेऽपि गिरिशे स्नेहमयी त्वमुचितेन सुभगासि ।” “भस्ममलिनेऽपि गिरिशे ।” इति तट्टीका ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परुष नपुं।

कर्कशवचनम्

समानार्थक:निष्ठुर,परुष

1।6।19।1।2

निष्ठुरं परुषं ग्राम्यमश्लीलं सूनृतं प्रिये। सत्येऽथ सङ्कुलक्लिष्टे परस्परपराहतम्.।

पदार्थ-विभागः : , गुणः, शब्दः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परुष¦ न॰ पॄ--उषन्।

१ निष्ठुरवचने

२ नीसीझिण्ट्याम्अमरः

३ फलभेदे परूषके मावप्र॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परुष¦ mfn. (-षः-षा-षं)
1. Harsh, abusive, (speech.)
2. Rough, rugged.
3. Severe, cruel, unkind.
4. Variegated in colour.
5. Shaggy, rough to the touch.
6. Sharp, piercing. n. (-षं)
1. Harsh and contume- lious speech, abuse.
2. Yellow Barleria. m. (-षः) A sort of tree, (Xylocarpus granatum.) E. पॄ to fill or satisfy, उषन् Una4di aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परुष [paruṣa], a. [पॄ-उषन्]

Hard, rough, rugged, stiff (opp. मृदु or श्लक्ष्ण); परुषं चर्म, परुषा माला &c.

Harsh, abusive, severe, unkind, cruel, stern (as words); (वाक्) अपरुषा परुषाक्षरमीरिता R.9.8; Pt.1.5; said also of a person; स्निग्धे यत् परुषासि Gīt.9; Y.1.31.

Harsh or disagreeable to the ear (as a sound &c.); तेन वज्रपरुषस्वनं धनुः R.11.46; Me.63.

Rough, coarse, rough to the touch, shaggy (as hair); शुद्धस्नानात् परुष- मलकम् Me.92.

Sharp, violent, strong, keen, piercing (wind &c.); निर्गच्छतस्तु शक्रस्य परुषः पवनो ववौ Rām.7.28. 28; परुषपवनवेगोत्क्षिप्तसंशुष्कपर्णः Rs.1.22;2.28.

Gross.

Dirty.

Spotted, variegated.

Ved. Knotted.

Similar; L. D. B. -षम् A harsh or abusive speech, abuse. -Comp. -अक्षर a. using harsh or abusive language; गीर्भिर्गुरूणां परुषाक्षराभिस्तिरस्कृता यान्ति नरा महत्त्वम्-आक्षेपः (In Rhet.) an objection or contradiction containing harsh words; इत्येष परुषाक्षेपः परुषाक्षरपूर्वकम् Kāv.2.144. -इतर a. other than rough, soft, mild; प्रस्पन्दमानपरुषेतरतारमन्तश्चक्षुः R.5.68. -उक्ति f., -वचनम् abusive or harsh language.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परुष mf( आ)n. (older f. परुष्णी)knotty (as reed) AV.

परुष mf( आ)n. spotted , variegated , dirty-coloured RV. etc.

परुष mf( आ)n. hard , stiff , rugged , rough , uneven , shaggy MBh. Ka1v. etc.

परुष mf( आ)n. intertwined with creepers (as a tree) Katha1s.

परुष mf( आ)n. piercing , keen , sharp , violent , harsh , severe , unkind ib. (619385 अम्ind. )

परुष m. a reed AV.

परुष m. an arrow S3a1n3khS3r. La1t2y.

परुष m. Grewia Asiatica or Xylocarpus Granatum L.

परुष m. N. of a demon Suparn2.

परुष mf( ष्णी). N. of one of the rivers of the Panjab now called Ravi RV.

परुष n. harsh and contumelious speech , abuse MBh. Ka1v. etc.

परुष n. the fruit of Grewia Asiatica or Xylocarpus Granatum L.

परुष n. a species of Barleria with blue flowers L.

परुष See. under परु.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


PARUṢA : A Rākṣasa (demon). He was one among the twelve demons who supported Khara when the latter fought against Śrī Rāma. (Sarga 26, Araṇya Kāṇḍa, Vālmīki Rāmāyaṇa).


_______________________________
*11th word in left half of page 575 (+offset) in original book.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Paruṣa seems to mean ‘reed’ in the Atharvaveda (viii. 8, 4) and ‘arrow’ in the Śāṅkhāyana Śrauta Sūtra (xiv. 22, 20).
==Foot Notes==

"https://sa.wiktionary.org/w/index.php?title=परुष&oldid=473852" इत्यस्माद् प्रतिप्राप्तम्